महिलाः प्रति अपराधे न्यूनतमं, दंडदाने प्रथमस्थाने प्रथमस्थानम् ,- मुख्यमंत्री
मुख्यमंत्री योगी आदित्यनाथः प्रदेशवासिभ्योऽददात् शारदीय नवरात्रस्य महानवम्याः विजयदशम्याश्च पर्वणां वर्धापनानि गोरखपुरम्, 1 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा योगिनाथेन आदित्यनाथेन समग्रप्रान्तवासिभ्यः शारदीयनवरात्रस्य पावनायाः महानवम्याः शुभाश
महिलाः प्रति अपराधे न्यूनतमं, दंडदाने प्रथमस्थाने प्रथमस्थानम् ,- मुख्यमंत्री


मुख्यमंत्री योगी आदित्यनाथः प्रदेशवासिभ्योऽददात् शारदीय नवरात्रस्य महानवम्याः विजयदशम्याश्च पर्वणां वर्धापनानि

गोरखपुरम्, 1 अक्टूबरमासः (हि.स.)।

मुख्यमन्त्रिणा योगिनाथेन आदित्यनाथेन समग्रप्रान्तवासिभ्यः शारदीयनवरात्रस्य पावनायाः महानवम्याः शुभाशंसा प्रदत्ता, गुरुवासरे च सम्पन्नेयं विजयादशमीत्यस्य पावनस्य पर्वणः हार्दिकाः अभिनन्दनाः अपि दत्ताः। ते अवदन् – जीवनस्य कस्यापि अंशे अपि नारीशक्तेः विना सृष्टेः कल्पना न कर्तुं शक्या। नारीशक्तेः सम्मानाय, सुरक्षाय, स्वावलम्बनाय च अनेके कार्यक्रमाः सरकारेण प्रवर्त्यन्ते। एतेषां कार्यक्रमाणां परिणामस्वरूपं सुखदं तथ्यं यत् जनसंख्यया देशस्य महत्तमं राज्यं सन्तं अपि उत्तरप्रदेशे स्त्रीषु अपराधः न्यूनतमः अस्ति।

मुख्यमन्त्री योगिनाथः गोरक्षपीठाधीश्वररूपेण बुधवासरे गोरक्षनाथमन्दिरे शारदीयनवरात्रस्य महानवमी तिथौ कन्यापूजनानन्तरं वार्ताहरैः सह संवादं कृतवन्तः। तत्र अवदन् – सनातनधर्मावलम्बिनः वर्षे द्विवारं शारदीये वासन्तिके च नवरात्रे भगवत्याः दुर्गायाः नवस्वरूपाणां पूजनम् अनुष्ठानं च श्रद्धया उल्लासेन च कुर्वन्ति। एषः पर्वः मातृशक्तेः नारीशक्तेः च प्रति आस्थां नूतनां प्रेरणां ददाति। नवरात्रपर्वं जागरयति यत् चराचरजगतः आदिशक्तिः नारीशक्तिरूपेणैव अस्ति।

ते अपि अवदन् – अद्य शारदीयनवरात्रस्य नवमी तिथौ सिद्धिदात्रीस्वरूपस्य पूजनं कन्यापूजनं च सम्पन्नं जातम्। गोरक्षपीठस्य पवित्रपरम्परायाः अनुसारतः मम सौभाग्यं यत् मया अपि कन्यापूजनं कर्तुं अवसरः प्राप्तः।

---

नारीशक्तेः प्रति सरकारस्य समर्पणम्

मुख्यमन्त्रिणा उक्तम् – सनातनआस्थायां नारीशक्तेः परमं स्थानं प्रदत्तम् अस्ति। तस्याः सुरक्षायाः सम्मानस्य स्वावलम्बनस्य च भावेनैव सरकारः समर्पिता अस्ति।

नवरात्रस्य प्रथमतिथेः (२२ सितम्बर) आरभ्य मिशनशक्ति इत्यस्य पञ्चमः चरणः प्रारब्धः, यस्मिन् स्त्रीणां सुरक्षा-स्वावलम्बन-जागरूकतायै ग्रामपञ्चायतस्तरपर्यन्तं कार्यक्रमाः सञ्चाल्यन्ते।

ते अवदन् – भारतदेशः सर्वदा नारीशक्तेः प्रति श्रद्धां सम्मानं च यथार्हं प्रदत्तवान्। प्रत्येककाले अस्याः दर्शनं दृश्यते। अद्यापि भारतनारी प्रत्येकक्षेत्रे स्वशक्तिं सामर्थ्यं च प्रकट्य जगत् विस्मयितवती।

---

यत्र कन्या सुरक्षितास्ति तत्र समाजोऽपि सुरक्षितः

मुख्यमन्त्रिणा उक्तम् – यत्र कन्या सुरक्षिताः सम्मानिताः च भवन्ति तत्र समाजः अपि सुरक्षितः इति मन्यते। उत्तरप्रदेशे अपि एवं दृश्यते।

प्रधानमन्त्री नरेन्द्रमोदिना मार्गदर्शने बेटी बचाओ, बेटी पढ़ाओ, मातृवन्दना, कन्या सुमंगला, सामूहिकविवाह इत्यादयः योजनाः स्त्रीशक्तेः सुरक्षा-सम्मान-स्वावलम्बनाय प्रवर्तन्ते। नारीशक्तिवन्दनअधिनियमः अपि देशस्य सर्वोच्चपञ्चायतीषु नारीप्रतिनिधित्वं सुनिश्चितं करोति।

उत्तरप्रदेशे एककोट्यधिकाः महिलाः प्रतिवर्षं ₹१२,००० रूप्यकाणि पेंशनरूपेण प्राप्नुवन्ति। २६ लक्ष्यधिकाः कन्याः कन्या सुमंगला योजनायाः अन्तर्गतं जन्मात् स्नातकपर्यन्तं ₹२५,००० पॅकेजं लभन्ते। सामूहिकविवाहयोजना मध्ये प्रति दम्पत्यै एकलक्षरूप्यकाणि प्रदाय दरिद्रपरिवाराणां विवाहचिन्ता निवृत्ता कृता।

विजयादशमी – धर्मस्य विजयः

मुख्यमन्त्रिणा समग्रप्रान्तवासिभ्यः विजयादशमीपर्वणः हार्दिकाः शुभकामनाः अपि दत्ताः।

ते अवदन् – विजयादशमी भारतस्य सनातनविजयस्य प्रतीकः। अधर्म-अन्याय-अत्याचाराणां विनाशः, धर्म-न्याय-सदाचाराणां च विजयः अनेन पर्वणा प्रतीक्यते।

अस्य पर्वणः अवसरे रावणस्य दहनं श्रीरामस्य राजतिलकं च सम्पाद्यते, येन अधर्मस्य नाशः धर्मस्य च विजयः प्रकट्यते।

---

हिन्दुस्थान समाचार