मुख्यमंत्री डॉ॰ यादवेन शारदीयनवरात्रेः महानवमीपर्वणि प्रदेशवासिभ्यः शुभाशंसाः दत्ताः
भाेपालम्, 1 अक्टूबरमासः (हि.स.)। एकम् अक्टोबर् इति अद्यैव शारदीयनवरात्रेः महानवमी अस्ति तथा एषः एव नवरात्रेः अन्तिमः दिवसः। अस्मिन् दिने माता सिद्धिदात्री पूज्यते। अयं दिवसः आश्विनमासस्य शुक्लपक्षस्य नवमी-तिथौ आगच्छति। अस्मिन् दिने जनाः हवन् कन्यापूज
मुख्यमंत्री डॉ. यादव ने शारदीय नवरात्रि की दुर्गा अष्टमी पर प्रदेशवासियों को दी शुभकामनाएं


भाेपालम्, 1 अक्टूबरमासः (हि.स.)। एकम् अक्टोबर् इति अद्यैव शारदीयनवरात्रेः महानवमी अस्ति तथा एषः एव नवरात्रेः अन्तिमः दिवसः। अस्मिन् दिने माता सिद्धिदात्री पूज्यते। अयं दिवसः आश्विनमासस्य शुक्लपक्षस्य नवमी-तिथौ आगच्छति। अस्मिन् दिने जनाः हवन् कन्यापूजनं च कृत्वा व्रतस्य पारणं कुर्वन्ति।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहन यादवः प्रदेशवासिभ्यः शारदीयनवरात्रेः महानवमी अवसरात् हार्दिकं शुभाशंसनं दत्तवान् तथा च माता दुर्गा इत्यस्याः सर्वेषां सुखं, शान्तिं, समृद्धिं च कामितवान्।

मुख्यमन्त्री डॉ॰ यादवः सामाजिकमाध्यमे X इत्यस्मिन् लिखितवान् –“विश्वकर्त्री विश्वभर्त्री विश्वहर्त्री विश्वप्रीता।विश्वार्चिता विश्वातीता सिद्धिदात्री नमोऽस्तु ते॥”

सः उक्तवान् — “शारदीयनवरात्रेः अवसरात् सर्वेभ्यः ‘महानवमी’ इत्यस्य अनन्ताः बधायः शुभाशंसाश्च। माता सिद्धिदात्रीभगवत्याः पावनपादयोः कोटि-कोटि प्रणामाः। देवीमातुः आशीर्वादेन सर्वत्र प्रेम, वैभवम्, आध्यात्मिकता, आनन्दश्च वर्षतु, सर्वेषां मनोरथाः प्रतिज्ञाश्च पूर्णाः भवन्तु”इति करबद्धं प्रार्थितवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता