मुख्यमंत्री नीतीश कुमारः ₹4233 कोटियोजनानाम् अकरोत् शिलान्यासं एवं उद्घाटनम्
पटना, 1 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा नीतिशकुमारेण अद्य प्रदेशवासिभ्यः महान् उपहारः दत्तः। तेन ₹४२३३ कोटि-रूप्यक-व्ययेन जनसुविधा-विकाससम्बद्धानां विविधानां योजनानां शिलान्यासः, उद्घाटनं, लोकार्पणं च कृतम्। अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तम्—“स
मुख्यमंत्री नीतीश कुमार ने ₹4233 करोड़ की योजनाओं का किया शिलान्यास एवं उद्घाटन


पटना, 1 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा नीतिशकुमारेण अद्य प्रदेशवासिभ्यः महान् उपहारः दत्तः। तेन ₹४२३३ कोटि-रूप्यक-व्ययेन जनसुविधा-विकाससम्बद्धानां विविधानां योजनानां शिलान्यासः, उद्घाटनं, लोकार्पणं च कृतम्।

अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तम्—“सरकारः जनसुविधां ग्राम्यविकासं च प्राथमिकतया करोति। या योजनाः ग्रामेभ्यः कृषकेभ्यश्च प्रत्यक्षं सम्बद्धाः, ताः शीघ्रं सम्पन्नाः करिष्यन्ति।”

✦ ६६३ पंचायत-सर्वकार-भवनानां शिलान्यासः कृतः, येषां निर्माणं ग्रामपंचायतैः ₹१८२३ कोटि-रूप्यक-व्ययेन भविष्यति।

✦ मुख्यमंत्री कन्या-विवाह-मण्डप-योजना अन्तर्गतं १००० विवाह-मण्डपानां शिलान्यासः कृतः, येषां निर्माणं ग्रामपंचायतैः ₹५०० कोटि-रूप्यक-व्ययेन भविष्यति।

✦ औरंगाबाद-जनपदस्य दाऊदनगर-बाजार-प्राङ्गणस्य उद्घाटनं कृतम्, यस्य निर्माणं ₹४० कोटि ४६ लक्ष-रूप्यक-व्ययेन जातम्।

✦ भवन-निर्माण-विभागेन ₹८८५ कोटि-रूप्यक-व्ययेन निर्मिताः ३२२ पंचायत-भवनानां लोकार्पणम्।

✦ स्थानीय-क्षेत्र-अभियन्त्रण-संगठनेन ₹८२५ कोटि-रूप्यक-व्ययेन निर्मिताः ३६७ भवनानां लोकार्पणम्।

✦ ग्रामपंचायतैः ₹१६० कोटि-रूप्यक-व्ययेन निर्मिताः १४० पंचायत-सर्वकार-भवनानां लोकार्पणम्।

✦ कृषि-विभागस्य इनपुट्-अनुदान-योजना अन्तर्गतं, अगस्त् २०२५ तमे मासि जातया अतिवृष्ट्या-बाढा-पीडितेभ्यः २ लाख ४१ सहस्रातिरिक्तेभ्यः कृषकेभ्यः प्रत्यक्षं माध्यमेन ₹११३ कोट्यधिक-रूप्यक-धनराशिः प्रदत्ता।

मुख्यमन्त्रिणा अस्मिन् अवसरे अधिकारिभ्यः निर्देशः दत्तः यत् समयबद्धं गुणवत्तायुक्तं कार्यं सुनिश्चितं करोतु। तेन अपि उक्तम्—“एताभ्यः योजनाभ्यः ग्रामाणां आधारभूत-संरचना सुदृढा भविष्यति, कृषकाः सामान्यजनाश्च प्रत्यक्षं लाभं प्राप्स्यन्ति।”

सः बसन्तिक (रबी) महाभियानम् २०२५ इत्यस्य अपि शुभारम्भं कृतवान्।

---------------

हिन्दुस्थान समाचार