केन्द्रस्यवकारेण राष्ट्रीयदलहन-अभियानाय अनुमतिः दत्ता
नवदेहली, १ अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदी- अध्यक्षतायां बुधवासरे केंद्रीय-मन्त्रिमण्डलेन “दलहन-आत्मनिर्भरता-अभियानम्” अनुमोदितम्। अस्य उद्देश्यम् – देशीय-उत्पादनस्य वर्धनं तथा दालानाम् आत्मनिर्भरता-लाभः प्राप्तिः। केंद्रीय-मन्त्र
अश्विनी वैष्णव, केन्द्रीय मंत्री


नवदेहली, १ अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदी- अध्यक्षतायां बुधवासरे केंद्रीय-मन्त्रिमण्डलेन “दलहन-आत्मनिर्भरता-अभियानम्” अनुमोदितम्। अस्य उद्देश्यम् – देशीय-उत्पादनस्य वर्धनं तथा दालानाम् आत्मनिर्भरता-लाभः प्राप्तिः।

केंद्रीय-मन्त्री अश्विनी-वैष्णव इत्यनेन पत्रकारवार्तायाम् उक्तम् – अयं अभियानः २०२५-२६ तः २०३०-३१ पर्यन्तं षष्ठवर्षीय-काले ११,४४० कोटि-रूप्यकाणां वित्तीय-परिव्ययेन क्रियान्वितः भविष्यति। भारतस्य फसल-प्रणालीषु तथा आहार-विन्यासे दालानां विशेषः महत्त्वम् अस्ति। देशः विश्वस्य महत्तमः दाल-उत्पादकः तथा उपभोक्तासु अपि एकः। वृद्धिं प्राप्यते आयः जीवन-स्तरश्च, दाल-भोजनस्य व्ययः वर्धिता, किन्तु देशीय-उत्पादनम्, याचनायाः अनुकूलं नास्ति। परिणामतः दाल-आयातः १५-२० प्रतिशत-वृद्धिं प्राप्नोत।

तेन उक्तम् – आयात-निर्भरता-शमनाय, वृद्ध-आवश्यकतायाः पूर्त्यर्थं, अधिकतम-उत्पादनाय तथा कृषक-आय-वर्धनाय वित्तवर्षे २०२५-२६ षष्ठवर्षीय-दलहन-आत्मनिर्भरता-अभियानस्य घोषणा कृतम्। अयं अभियानः अनुसन्धानम्, बीज-प्रणाल्यः, क्षेत्र-विस्तारः, क्रयः मूल्य-स्थिरता च समाविशत् व्यापक-रणनीतिं स्वीकरोति।

तेन उक्तम् – अभियानेन दालानां नवीनतम-प्रकाराणां विकासे तथा प्रसारे विशेष-उपक्रमः भविष्यति, या: उच्च-उत्पादकता, कीट-प्रतिरोधिता, जलवायु-प्रतिरोधिता च धृत्वा। क्षेत्रीय-उपयुक्तता-सुनिश्चित्य प्रमुख-दलहन-उत्पादक-राज्येषु बहु-स्थानिक-परीक्षणानि भविष्यन्ति। अतिरिक्तं राज्ये उच्च-गुणवत्ता-बीजानाम् उपलब्धता-सुनिश्चित्य पंचवार्षिक-चक्रीय-बीज-उत्पादन-योजनाः प्राकृत्यन्ते। उन्नत-प्रकाराणां व्यापक-प्रदायाय २०३०-३१ पर्यन्तं ३७० लक्ष-हेक्टेयर-क्षेत्रं आवृत्त्य दलहन-उत्पादक-कृषकान् १२६ लाख-क्विंटल प्रमाणित-बीजानि वितरिष्यन्ते।

मृदा-स्वास्थ्य-कार्यक्रमः, कृषी-यंत्रीकरण-उप-अभियानः, सम्यक्-उर्वरक-प्रयोगः, पौध-रक्षणं, सर्वोत्तम-प्रथाः च संवर्धयितुं भारतीय-कृषि-अनुसन्धान-संघः, के.वी.के. तथा राज्य-विभागानां व्यापक-प्रदर्शनेन समन्वयः भविष्यति।

अभियानस्य लक्ष्यं – धान्य--प्रतिभूमिः तथा अन्य-विविधीकरणीय-भूमिः लक्षित्य दलहन-उपविभागे अतिरिक्त-३५ लक्ष-हेक्टेयर-क्षेत्र-विस्तारः। अनेन अंतर-फसली-कृषिः, फसल-विविधीकरणं च संवर्ध्यते। कृषकान् ८८ लाख-बीज-किट्स् निःशुल्क वितरिष्यन्ते। स्थायी-प्रविधयः, आधुनिक-प्रौद्योगिकयः च संवर्ध्य कृषकानां तथा बीज-उत्पादकानां क्षमता-निर्माणाय संरचित-प्रशिक्षण-कार्यक्रमैः साधयितुं यत्नः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता