एकदिवसीय-क्रीडायाम् द्वितीया सर्वाधिकं विकेट्-ग्रहणकर्त्री भारतीयक्षेपिका जाता दीप्तिशर्मा
गुवाहाटी, 1 अक्टूबरमासः (हि.स.)। समग्रक्रियायाम् दीप्तिशर्मा भारतस्य स्त्री-एकदिवसीय-क्रीडायाम् द्वितीया सर्वाधिकं विकेट्-ग्रहणकर्त्री जाता अस्ति। दीप्त्या पूर्वतन-अन्तर्राष्ट्रीय-क्रीडिका नीतू-डेविड् अतिक्रम्य एषा उपलब्धिः लब्धा। ए.सी.ए. क्रीडाङ्ग
विकेट का जश्न मनाती दीप्ति शर्मा व अन्य


गुवाहाटी, 1 अक्टूबरमासः (हि.स.)।

समग्रक्रियायाम् दीप्तिशर्मा भारतस्य स्त्री-एकदिवसीय-क्रीडायाम् द्वितीया सर्वाधिकं विकेट्-ग्रहणकर्त्री जाता अस्ति। दीप्त्या पूर्वतन-अन्तर्राष्ट्रीय-क्रीडिका नीतू-डेविड् अतिक्रम्य एषा उपलब्धिः लब्धा।

ए.सी.ए. क्रीडाङ्गणे, गुवाहाटीनगरे सम्पन्ने स्त्रीएकदिवसीय-विश्वकपस्य 2025 तः उद्घाटन-मुकाबले श्रीलङ्काविरुद्ध दीप्त्या एषा सिद्धिः प्राप्ता। सा प्रथमतः श्रीलङ्कायाः नायिकां चामरी-अटापट्टू नाम्नीं निष्कास्य, अनन्तरं कवेशा-दिल्हारी इत्येतां पवेलियन् प्रेष्य, स्वस्य एकदिवसीय-क्रीडायाम् 142 तमं विकेट्-ग्रहणं कृतवती, येन नीतू-डेविड् (141) अतिक्रान्ता। ततः अनुष्का-सञ्जीवनी अपि निष्कास्य, स्वस्य विकेट्-सङ्ख्या 143 पर्यन्तं नीतवती।

भारतदेशेन एषः मुकाबलः 59 रनभ्यः जयेन जितः। दीप्तेः एषः समग्र-प्रदर्शनं भारतस्य विजयाय महत्त्वपूर्णं साक्षीभूतं जातम्, पुनः च तस्याः दलाय महत्त्वं प्रकटितम्।

भारतीयस्त्री-एकदिवसीय-क्रीडायां सर्वाधिकं विकेट्-ग्रहणकर्त्रीणाम् सूची—

झूलनगोस्वामी – 255 विकेट् (203 क्रीडा)

दीप्तिशर्मा 143 विकेट् (112 क्रीडा)

नीतूडेविड् – 141 विकेट् (97 क्रीडा)

नूशीन्-अलखादिर् – 100 विकेट् (77 क्रीडा)

राजेश्वरीगायकवाड् – 99 विकेट् (64 क्रीडा)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता