हावडायां बिहारस्य इतिहासपत्रकधारी सुरेशयादवस्य हत्या
कोलकाता, 1 अक्टूबरमासः (हि.स.)। हावड़ा मध्ये मंगलवारस्य विलम्बरात्रौ गोलीनां तडितध्वनिना सनसनी व्यापिता। रात्रौ प्रायः ९:३० वादनसमये सन्ध्यामार्कटे स्थिते बनो बिहारी बोस लेन मध्ये द्वौ बाइकारूढौ आक्रमकौ पञ्चपञ्चाशद्वर्षीयं सुरेश यादवम् लक्ष्यीकृत्य त
सरसों के खेत में मिला युवती का शव, दुष्कर्म के बाद हत्या की आशंका


कोलकाता, 1 अक्टूबरमासः (हि.स.)। हावड़ा मध्ये मंगलवारस्य विलम्बरात्रौ गोलीनां तडितध्वनिना सनसनी व्यापिता। रात्रौ प्रायः ९:३० वादनसमये सन्ध्यामार्कटे स्थिते बनो बिहारी बोस लेन मध्ये द्वौ बाइकारूढौ आक्रमकौ पञ्चपञ्चाशद्वर्षीयं सुरेश यादवम् लक्ष्यीकृत्य त्वरिततया गोल्यः प्राक्षिपताम्। गम्भीररूपेण घायलः यादवः तत्क्षणमेव चिकित्सालयं नीतः, यत्र वैद्याः तं मृतं घोषितवन्तः।

हावड़ा आरक्षक-आयुक्तः प्रवीण त्रिपाठी बुधवासरे प्रातः अवदत् यत् बिहारस्य गोपालगञ्ज-निवासी सुरेश यादवः द्विदिनपूर्वमेव हावड़ा आगतः। तस्मिन् अनेके आपराधिकविचाराधीनानि वादाः अभवन्। तथापि स्वप्रदेशे सः व्यापारी इति प्रसिद्धः आसीत्। सः गोपालगञ्ज कारागारे प्रायः अष्टवर्षपर्यन्तं दण्डं भुक्तवान्। आरक्षकानुसारं यादवस्य बिहारदेशे आपराधिकप्रतिस्पर्धा आसीत्, द्विवर्षपूर्वं च गोपालगञ्जे अपि तस्मिन् गोलीप्रहारः जातः, यत्र सः जीवितवान्।

घटनायाः अनन्तरं प्रदेशे महान् गतोरोधः व्यापितः। हावड़ा नगरीय-आरक्षकस्य वरिष्ठाः अधिकारीणः स्थले आगत्य घटनास्थलात् आवश्यकाः सूत्राणि सञ्चिन्वन्तः। प्रारम्भिकपरिशोधनेन एतत् प्रकाशं प्राप्तम् यत् आक्रमकौ योजनाबद्धतया बाइकद्वारा आगत्य गोलीप्रहारं कृत्वा स्थलात् पलायितवन्तौ।

आरक्षकैः समीपप्रदेशीयाः सीसीटीवी-दृश्याः अधिकारकृताः, स्थानीयजनैः सह प्रश्नावली अपि क्रियते। अधिकारीणः वदन्ति यत् कतिपयाः मुख्याः प्रमाणाः प्राप्ताः सन्ति, शीघ्रमेव आरोपिताः ग्रहीष्यन्ते। दुर्गापूजायाः सम्मर्दयुक्ते वातावरणे सार्वजनिकस्थले जातया हत्यया सर्वे प्रदेशे भयमण्डलं प्रवृत्तम्।

हिन्दुस्थान समाचार / अंशु गुप्ता