Enter your Email Address to subscribe to our newsletters
कानपुरम्, 01 अक्टूबरमासः (हि.स.)।ग्रीन–पार्क् अंताराष्ट्रिय–क्रीडांगणे भारत–ए तथा ऑस्ट्रेलिया–ए मध्ये त्रयः–मैच–सीरिज् प्रथमः एकदिवसीयः (वनडे) मङ्गलवासरे वर्षायाः कारणेन निरस्तः। किन्तु बुधवासरे वातावरणम् स्पष्टं अभवत्, तस्मात् प्रबन्धन–संस्थया प्रथमः एकदिवसीयः (वनडे) क्रीडा सम्पन्ना। प्रमुख–अतिथिः सांसदः रमेश अवस्थी क्रीडायाः शुभारम्भं कृतवान्।
त्रयः–मैच–शृंखलायाः प्रथमः वनडे ३०–सितम्बर् खेलितुम् अपेक्षितः, किन्तु दिनस्य सम्पूर्ण–कालं वर्षायाः कारणेन सायं–काले प्रबन्धन–संस्थया क्रीडायाः रद्द–घोषणा कृतम्। यद्यपि उभयोः दलयोः नगरस्य उपस्थितेः कारणेन प्रबन्धन–संस्थया निर्णयः कृतः यत् निरस्त–क्रीडायाः कारणेन कार्यक्रम–तालिका न बाध्यते। अतः अद्य उक्तः मुकाबला क्रीडितः।
एतत् कारणेन दर्शकविना ग्रीन–पार्क्–स्टेडियमे क्रीडा सम्पाद्यते। दिनस्य सम्पूर्णं वर्षायाः कारणेन, मैदानात् आरभ्य दर्शक–दीर्घायाः पर्यन्तं अव्यवस्थाः व्याप्ताः, तस्मात् आयोजकाः निर्णयं कृतवन्तः यत् क्रीडा दर्शकविना एव सम्पाद्येत। एतस्मिन् परिस्थितौ दर्शकानां मनसि चिन्ता उत्पन्ना यत् मङ्गलवासरे क्रीडायाः कारणेन याश्चिटिकाः क्रीताः तेषां किं भविष्यति। तस्मात् प्रबन्धन–संस्थया स्पष्टं कृतम् – यः कः अपि टिकेट् क्रयितः, समये आगत्य तेषां सम्पूर्ण–राशिः प्रतिपूरितः भविष्यति।
हिन्दुस्थान समाचार