Enter your Email Address to subscribe to our newsletters
नवदेहली, 01 अक्टुबरमासः (हि.स.)। काँग्रेस्–महासचिवः जयरामरमेशः अमेरिकराष्ट्रपतिना डोनाल्ड्–ट्रम्पेन पाकिस्तानी–क्षेत्रमार्शल् आसिम्–मुनीरस्य स्तुतौ कृतायां कठोराम् आपत्तिं प्रकटितवान्। सः अवदत् यत् एषा भारतस्य विदेशनीतेः कृते गम्भीरा चुनौती अस्ति, अधुना घोषणाभिः एव कार्यं न सिध्यति। भारतस्य कृते अमेरिकेन अन्यैश्च राष्ट्रैः सह बहवः विघ्नाः सन्ति।
जयरामरमेशः एक्स्–पृष्ठे ट्रम्पस्य उक्तिवाक्यस्य 53–सेकेण्ड् दीर्घं विडियो इति परामर्श्य लिखितवान् यत्, ट्रम्पस्य मुनीरं प्रति आकर्षणं निरन्तरं प्रवहति। मुनीरस्य उत्तेजक–साम्प्रदायिकवाक्यानि 22 अप्रैल् दिनाङ्के जम्मू–काश्मीर–प्रदेशे पहलगामे जातस्य आक्रामकाक्रमणस्य पृष्ठभूमिं निर्मितवन्ति। तादृशस्य जनस्य सार्वजनिकं स्तवनं चिन्ताजनकं भवति।
रमेशः लिखितवान् यत् अमेरिकराष्ट्रपतिः गतत्रिमासे मुनीरं द्विवारं मिलितवान्, अधुना च 10 मई दिनाङ्के भारत–पाकिस्तानयोः मध्ये कथितसंघर्षस्य निरोधाय कृतां तस्य स्तुतिं सार्वजनिकरूपेण प्रशंसितवान्। ट्रम्पः अवदत् यत् तस्य प्रमुखकार्याध्यक्षः फील्ड्–मार्शलस्य श्रद्धाञ्जलिं “अत्यन्तं सुन्दरं कार्यम्” इति अभ्यधात्। तेनोक्तं यत् यावत् भारतीयकूटनीतिः प्रश्नः अस्ति, घोषणायाः, आडम्बरस्य च समयः समाप्तः। विघ्नाः अनेके सन्ति, न केवलम् अमेरिकेन सह, अपि तु अनेकैः अन्यैः राष्ट्रैः सहापि।
चित्रे ट्रम्पः अवदत् यत् भारत–पाकिस्तानयोः मध्ये चत्वारि दिनानि यावत् स्थितिर्भयङ्करा आसीत्, किन्तु तेन एव तत् निरुद्धः। पाकिस्तानी–प्रधानमन्त्री क्षेत्रमार्शल्–मुनीरः च तस्मात् दिनत्रयपूर्वं तेन सह मिलितवन्तौ, उक्तवन्तौ च यत् ट्रम्पेन लक्षलक्षजनानां प्राणाः रक्षिताः, यतः तेन युद्धस्य प्रवृत्तिः निवारिता।
हिन्दुस्थान समाचार / अंशु गुप्ता