आगरायां विश्व प्रसिद्ध महानाट्यस्य 'जाणता राजा' इत्यस्य भव्यं मंचनं 40तः
आगरा, 1 अक्टूबरमासः (हि.स.)।निश्चितम्। अधोलिखितं समाचारस्य संस्कृतभाषान्तरणं समरूपेण प्रस्तुतम् – --- आग्रायां ‘जाणता राजा’ महानाट्यस्य भव्य-आयोजनम् छत्रपति-शिवाजी-महाराजस्य गौरव-कथासु आधारितं विश्वप्रसिद्धं महानाट्यं ‘जाणता राजा’ इत्यस्य आयोजनं ४
आगरा में जाणता का राजा का मंचन


आगरा, 1 अक्टूबरमासः (हि.स.)।निश्चितम्। अधोलिखितं समाचारस्य संस्कृतभाषान्तरणं समरूपेण प्रस्तुतम् –

---

आग्रायां ‘जाणता राजा’ महानाट्यस्य भव्य-आयोजनम्

छत्रपति-शिवाजी-महाराजस्य गौरव-कथासु आधारितं विश्वप्रसिद्धं महानाट्यं ‘जाणता राजा’ इत्यस्य आयोजनं ४–९ अक्टूबर् पर्यन्तं आग्रायां दिव्य-प्रेम-सेवा-मिशनम् हरिद्वारम् तथा तपस्या-फाउण्डेशनम् आग्रायाः संयुक्त-तत्त्वावधाननेन क्रियते।

जनमानसं कार्यक्रमेन संयोजयितुं बृज-प्रदेशस्य सर्वेषु जनपदेषु प्रचार-प्रसारार्थं व्याख्यानमालाः आयोजनानि च सम्पाद्यन्ते।

आग्रायाः फतेहाबाद-रोड् इत्यत्र स्थिते कलाकृति-कल्चर-एण्ड-कन्‍वेंशन्-सेन्टर् मध्ये छत्रपति-शिवाजी-महाराजस्य शौर्यं, पराक्रमः, युद्ध-रणनीतिः, राज्य-व्यवस्था, न्यायः, राष्ट्र-प्रेम च, ‘हिंदवी-साम्राज्य’ इत्यस्य संकल्पः च जनजनं प्रति प्रापयितुं एषः भव्य-आयोजनः क्रियते।

प्रत्यहं १०,००० दर्शकाणां आगमनस्य सम्भावना अस्ति, षट्-दिनानां अस्मिन् आयोजनं ६०,००० जनानां आगमनं अपेक्षितम्। सायं पञ्चवादनात् आरभ्य प्रायः त्रिघण्टकं यावत् चलिष्यति।

एषस्मिन् महानाट्ये पुणे-नगरात् आगतानां २५० कलाकाराणां सहितं प्रायः ३०० कलाकाराः स्व-कला-कौशलं प्रदर्शयिष्यन्ति। अत्र प्रत्यक्षतया गजः, अश्वः, ऊष्ट्रः, बैलगाडिः च प्रयोगे भविष्यन्ति। विशाल-परिसरे निर्मितः चतुर्-मञ्जिलः मंचः प्रायः ६०-फुट्-उन्नतः भविष्यति। कार्यक्रमस्थले २०-फुट्-उन्नता माता-तुलजा-भवानी-प्रतिमा निर्मीयते। प्रतिदिनं कार्यक्रमस्य आरम्भः तुलजा-भवानी-स्तुति, पूजा, आरती इत्यादिभिः भविष्यति।

आयोजनस्य विषयाः

तपस्या-फाउण्डेशन-समितेः संस्थापक-अध्यक्षया पूजा खिलवानी नाम्ना उक्तं यत् शिवाजी-महाराजस्य बाल्यकालात् आरभ्य तेषां जीवनस्य अन्तिम-अध्यायं यावत् सर्वे कालखण्डाः नाट्यरूपेण प्रस्तूयन्ते। बाल-शिवा इत्यतः आरभ्य छत्रपति-पद-प्राप्तिः, आग्रायां कैदस्य प्रसङ्गः, फल-टोकर्या पलायनं, अफजल-खान-वधः, तेषां न्याय-व्यवस्था, युद्ध-रणनीतिक-कौशलं, राष्ट्रप्रेम, हिंदवी-साम्राज्यस्य अवधारणम् इत्यादयः विशेषतया मंचे प्रदर्श्यन्ते। मुख्यं लक्ष्यं यत् तेषां विचारधारया जनमानसं विशेषतः युवावर्गः सम्बद्धः भवेत्।

अतिथयः च प्रशासनस्य व्यवस्था

आयोजने मुख्य-अतिथिरूपेण पूर्व-राष्ट्रपतिः श्री रामनाथ-कोविन्दः आमन्त्रितः। राष्ट्रीय-स्वयंसेवक-संघस्य प्रमुखाः पदाधिकारीणः अपि कार्यक्रमे सहभागी भविष्यन्ति, येषु प्रमुखाः सुरेश-भैय्या, रामलालः च सन्ति। उत्तरप्रदेश-मुख्यमंत्री योगी-आदित्यनाथः अपि आमन्त्रितः।

आग्रायाः जिलाअधिकारी-पुलिस-अधिकारीणः अपि कार्यक्रमस्थले गत्वा व्यवस्थां परीक्षन्ते—विशेषतः यातायात-व्यवस्था, वाहन-पार्किङ्ग्, प्रवेश-निर्गमन-द्वारं, वैकल्पिक-मार्गव्यवस्था, कलाकाराणां निवासस्थानानि, गज-अश्व-ऊष्ट्र-आदीनां सुरक्षित-स्थापनम् इत्यादीनि सूक्ष्मतया निरीक्ष्यन्ते।

हिन्दुस्थान समाचार