Enter your Email Address to subscribe to our newsletters
--उल्लासे भक्तिमये वातावरणे गरबानृत्यस्य आयोजनम्
लखनऊ, 01 अक्टूबरमासः (हि.स.)।लखनऊ-राजभवने नवरात्रि-गरबा महोत्सवःराजभवने लखनऊ नगरे वर्तमानस्य नवरात्रि-गरबा महोत्सवस्य अद्य अष्टमी तिथौ पावने मातृ-दुर्गायाः भक्तिपूर्ण आराधना च दिव्य-आरती च अत्यन्तं श्रद्धाभावेन, भक्तिभावेन च गरिमामयम् वातावरणे सम्पन्ना।अस्मिन् दिव्य-अनुष्ठाने राज्यपालस्य ओएसडी डॉ॰ सुधीर महादेव बोबडे, कुलपति डॉ॰ ए॰पी॰जे॰ अब्दुल कलाम आजाद प्राविधिक विश्वविद्यालयस्य लखनऊ नगरे जे॰पी॰ पाण्डेय, कुलपति लखनऊ विश्वविद्यालयस्य डॉ॰ मनुका खन्ना च राजभवनेन अधिकारीगण, कर्मचारीगण, अध्यासितजनानां च अन्ये अतिथयः उपस्थिता आसन्।मातुः दुर्गायाः स्तुति-आराधनायाः अनन्तरं उपस्थिताः श्रद्धालवः च गणमान्ये अतिथयः च गरबा-नृत्ये सहभागित्वं कृतवन्तः। राजभवने विगतवर्षाणि यथा, एवं वर्षे अपि अत्यन्तं श्रद्धाभावेन, उल्लासेन च सांस्कृतिक-गरिमायुक्तं महोत्सवः आयोज्यते।अनन्तरं उपस्थितेभ्यः श्रद्धालुभ्यः प्रसादवितरणं अपि कृतम्।२२ सितम्बरारम्भितः अस्य नवरात्रि-गरबा महोत्सवः प्रतिदिनं दिव्यं वातावरणं प्रांगणे आयोज्यते, यः बुधवारपर्यन्तं निरन्तरं भविष्यति। तत्पश्चात् ०२ अक्टूबर् तमे मातुः दुर्गायाः प्रतिमायाः विधिपूर्वकं विसर्जनं कृत्वा अस्य सांस्कृतिक-धार्मिक आयोजनस्य समापनं भविष्यति।अस्य कार्यक्रमस्य संचालनं विशेषकार्याधिकारी (शिक्षा) डॉ॰ पंकज एल्॰ जानी कृतवन्तः।
हिन्दुस्थान समाचार