Enter your Email Address to subscribe to our newsletters
कोलकाता, 01 अक्टूबरमासः (हि. स.)।
पश्चिमबंगालस्य मुख्यमंत्री ममता बनर्जी बुधवासरे भारतस्य प्रख्यात चिकित्सकः तथा चिकित्सा शिक्षायाम् ऐतिहासिकं योगदानं प्रदातुः डॉ. नीलरतनसरकारस्य जयन्त्याः अवसरं स्मृत्याः श्रद्धांजलिम् अर्पितवती।
मुख्यमंत्री स्वस्मिन् सामाजिक-माध्यमे एक्स् लिखितवती यत्, “डॉ. नीलरतन सरकारः भारतीय चिकित्साजगत् उज्जवलं नक्षत्रं आसीत्, तेषां स्मृति: सर्वदा प्रेरणां दास्यति।”
डॉ. नीलरतन सरकारः (१८६१–१९४३) केवलं चिकित्सा शिक्षायाः उन्नतिं दातुं न प्रसिद्धाः, किन्तु सामान्यजनानां स्वास्थ्यसुविधाः प्राप्यन्ते मार्गदर्शकः अपि आसन्। तेषां प्रेरणेण चिकित्सापद्धतिः नूतनदिशां प्राप्नोति स्म, च सामाजिक-हितैषिणां कार्येषु अपि ते महत्वपूर्णं योगदानं कृतवन्तः।
तेषां स्मृतेः सम्मानार्थं कोलकातायां प्रसिद्धः नीलरतन सरकार् मेडिकल् कॉलेज् एण्ड् हॉस्पिटल् अद्यापि चिकित्सा क्षेत्रे उत्कृष्टसेवासूचकः इति मान्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता