महतः सङ्गीतकारस्य सचिनदेवबर्मनस्य जयन्त्याः अवसरे मुख्यमंत्री ममताबनर्जी: श्रद्धाञ्जलिम् अर्पितवती
कोलकाता, 01 अक्टूबरमासः (हि. स.)। भारतीयसङ्गीतजगस्य महागायकः च सङ्गीतकारः सचिन देव बर्मनः जयन्त्याः अवसरे मुख्यमंत्री ममता बनर्जी: श्रद्धाञ्जलिम् अर्पितवती। मुख्यमन्त्री मङ्गलवासरे प्रातःकाले सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् लेख्यं यत् सचिन देव बर्
e39b9d85c44b834dea691aaacf5fcb6d_939796360.jpg


कोलकाता, 01 अक्टूबरमासः (हि. स.)। भारतीयसङ्गीतजगस्य महागायकः च सङ्गीतकारः सचिन देव बर्मनः जयन्त्याः अवसरे मुख्यमंत्री ममता बनर्जी: श्रद्धाञ्जलिम् अर्पितवती।

मुख्यमन्त्री मङ्गलवासरे प्रातःकाले सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् लेख्यं यत् सचिन देव बर्मने अद्भुतं गायनं च सङ्गीतसृजनानि च प्रदर्श्य भारतीयसङ्गीतं नूतनं ऊर्ध्वं प्रापयत्। तस्याः धुनयः अद्यापि पीढ्याः पीढ्याः श्रोतॄन् मन्त्रमुग्धान् कुर्वन्ति।

सचिनदेवबर्मनः त्रिपुरराजपरिवारे जातः। सः हिन्दी च बाङ्ग्ला चलच्चित्रेषु सुप्रसिद्धः गायकः च सङ्गीतकारः अभवत्। भारतीयसिनेमायै सः एतेषाम् अमरगीतानां रचनां कृत्वा यानि अद्यापि सङ्गीतप्रेमिभ्यः समानरूपेण लोकप्रियानि सन्ति।

मुख्यमन्त्री ममता बनर्जी उवाच यत् अस्मिन् विशेषदिनं वयं सर्वे मिलित्वा अस्य महाकार्यार्थस्य योगदानं स्मर्तुं तस्याः प्रति कृतज्ञता व्यक्तुं प्रयत्नं कुर्मः।

हिन्दुस्थान समाचार / अंशु गुप्ता