मातृनवम्यां मेधाविभ्यो लब्धं सम्माननं, गूंजितो गंगा स्वच्छतायाः पर्यावरणस्य संरक्षणस्य संदेशः
मीरजापुरम्, 1 अक्टूबरमासः (हि.स.)।शारदीयनवरात्रस्य मातृनवमीदिने विंध्यधामे स्वच्छतायाः, जलीयजीवनां संरक्षणस्य, वैश्विकतापमानस्य च विषये आयोजितायां स्पर्धायां उत्कृष्टं प्रदर्शनं कृतवन्तः मेधावी छात्रछात्रिणः सम्मानिताः अभवन्। कार्यक्रमः जिला–गङ्गासमि
विजेताओं को प्रमाणपत्र देते नगरपालिका परिषद के चेयरमैन श्यामसुंदर केशरी


मीरजापुरम्, 1 अक्टूबरमासः (हि.स.)।शारदीयनवरात्रस्य मातृनवमीदिने विंध्यधामे स्वच्छतायाः, जलीयजीवनां संरक्षणस्य, वैश्विकतापमानस्य च विषये आयोजितायां स्पर्धायां उत्कृष्टं प्रदर्शनं कृतवन्तः मेधावी छात्रछात्रिणः सम्मानिताः अभवन्। कार्यक्रमः जिला–गङ्गासमितेः वनविभागस्य च संयुक्ततत्वावधानेन रोडवेज्–परिसरे स्थितायां प्रदर्शिन्यां सम्पन्नः। अस्मिन् अवसरि जिला–पञ्चायताध्यक्षः राजू कन्नौजिया, नगरपालिका–परिषदाध्यक्षः श्यामसुन्दर–केशरी च विजेतृभ्यः प्रमाणपत्रं स्मृतिचिह्नं च दत्त्वा सम्मानं कृतवन्तौ।

चित्रलेखन–निबन्धस्पर्धायां जेपी नारायण सर्वोदय–विद्यालयस्य परस्यायाः अखिलेश–कुमारः, प्रेम–कुमारः च प्रथमस्थानं प्राप्तवन्तौ। चित्रकला–स्पर्धायां जीआईसी बालिका–इण्टर–कॉलेजस्य शिवपुरे प्रिया–कुमारी प्रथमं स्थानं प्राप्तवती। मास्क–पेन्टिङ्ग्–स्पर्धायां रामचन्द्र–मिश्र–इण्टर–कॉलेजस्य आँचल–मौर्या अग्रे स्थितवती। द्वितीयं तृतीयं च स्थानं प्राप्तवन्तः छात्रछात्रिणः अपि प्रमाणपत्रैः अलंकृताः।

अस्मिन् अवसरि गङ्गा–वारियरः, गङ्गा–प्रहरी च अपि अंगवस्त्रैः स्मृतिचिह्नैश्च सम्मानिताः। जिला–पञ्चायताध्यक्षः उक्तवान् यत् छात्रछात्रिणः पर्यावरण–संरक्षणे, जल–संचयने, गङ्गा–स्वच्छतायाः च दिशि निरन्तरं जागरूकतां प्रसारयितुमर्हन्ति। परिषदाध्यक्षः श्यामसुन्दर–केशरी प्रतिभागिभ्यः उज्ज्वलभविष्यस्य शुभकामनाः दत्तवान्।

डीएफओ राकेश–कुमारः आगत–अतिथीनां प्रति आभारं व्यक्तवान्। कार्यक्रमस्य संचालनं भोजपुरीकविना लल्लु–तिवारीनाम्ना मनोहररीत्या कृतम्। नवोदय–विद्यालयस्य पटेहरा–स्थानके छात्राः नुक्कड्–नाटकम् उपस्थाप्य गङ्गा–स्वच्छताया संदेशं जनान् प्रति प्रेषितवन्तः।

कार्यक्रमे एडीएम नमामि–गङ्गे–विजेता, एसडीओ शेख–मुअज्जम, वनक्षेत्राधिकारी एसपी–वर्मा, गिरिराज, विपिन–सिंह, अनुपम–पाण्डेय–नामकाः अन्ये अधिकारिणः च उपस्थिताः

आसन्।

हिन्दुस्थान समाचार