राष्ट्रिय पेंशन प्रणालीम् उत्तमां निर्मातुं यत्नः, नूतनेषु प्रस्तावेषु जनतातः प्रस्तावाः याचिताः
- पीएफआरडीए प्रसारयत् परामर्श पत्रम्, एनपीएस मूलाधारस्य अंतर्गतानां त्रयाणां भिन्न -भिन्न योजनानां प्रस्तावः नव दिल्‍ली, 01 अक्‍टूबरमासः(हि.स)।पेंशन्–निधि–नियामकः च विकास–प्राधिकरणः (पीएफआरडीए) इत्यनेन “राष्ट्रीय पेंशन् प्रणालीं दृढीकर्तुं: लवचिक
पीएफआरडीए के जारी लोगो का प्रतीकात्‍मक चित्र


- पीएफआरडीए प्रसारयत् परामर्श पत्रम्, एनपीएस मूलाधारस्य अंतर्गतानां त्रयाणां भिन्न -भिन्न योजनानां प्रस्तावः

नव दिल्‍ली, 01 अक्‍टूबरमासः(हि.स)।पेंशन्–निधि–नियामकः च विकास–प्राधिकरणः (पीएफआरडीए) इत्यनेन “राष्ट्रीय पेंशन् प्रणालीं दृढीकर्तुं: लवचिकम्, सुनिश्चितम् च पूर्वानुमानित–पेंशन् योजनाभ्यः प्रस्तावः” इत्यस्मिन शीर्षके विस्तीर्ण–परामर्श–पत्रं प्रकाशितं। अस्मिन प्रस्तावे राष्ट्रिय–पेंशन् प्रणालीं (एनपीएस) दृढीकर्तुं निर्देशितानां सुधार–योजनानां विषये प्रतिक्रियां दातुं विविधानां क्षेत्राणां हितधारकानां आमन्त्रणं कृतम्।

वित्त–मंत्रालयेन बुधवासरे प्रकाशिते विज्ञप्तौ उक्तम् यत् ३०–सितम्बर् २०२५ तमे दिनाङ्के अस्य प्रपत्रस्य अन्तर्गत एनपीएस–ढाँचायाः त्रीणि नव–पेंशन् योजना–विकल्पाः निर्दिष्टाः, ये ग्राहकान् सेवानिवृत्त्यन्तरं आयायामि अधिक–लवचिकता, आश्वासनं च पूर्वानुमानं च प्रदातुं रूपिताः।

हितधारकाणां टिप्पणीनां निमन्त्रितः परामर्श–पत्रं पीएफआरडीए–वेबसाइटे Research & Publication–खण्डे उपलब्धं अस्ति। लिंकः – https://pfrda.org.in/en/web/pfrda/w/consultation-paper ।

मंत्रालयेन उद्घोषितं यत् पीएफआरडीए एनपीएस–भागीदाराणाम्, संभावित–अंशधारकानाम्, पेंशन्–निधीनाम्, उद्योग–विशेषज्ञानाम्, शिक्षाविदीनाम्, च सामान्य–जनानाम् प्रतिक्रिया–आह्वानं करोति। प्राधिकरणः योजनानां सफल–विकासं कार्यान्वयनं च सुनिश्चितुं प्रस्तावानां गहन–समिक्षा च रचनात्मक–सुझावान् प्रोत्साहयति। हितधारकान् परामर्श–पत्रे निर्दिष्ट फीडबैक–टेम्पलेट उपयुज्य ३१–अक्टोबर् पर्यन्तं स्व–टिप्पणीनि, इनपुट्–सूचनानि च प्रेषयितुं अनुरोधितम्।

पेंशन् योजना–1 (गैर–आश्वासितम्, लवचिक–विमुद्रीकरणम्):

एषा योजना Step-Up Systematic Withdrawal Plan (SWP) तथा वार्षिकी–मार्गेण पेंशन्–राशिं अधिकतमं कर्तुं केन्द्रितम्।

पेंशन् योजना–2 (सुनिश्चित लाभः):

एषा योजना सुनिश्चित–लाभ–योजना अस्ति, या औद्योगिक–श्रमिकानां कृते Consumer Price Index–Industrial Workers (CPI-IW)–आधारे आवधिक–मुद्रास्फीति–समायोजनसहित लक्षित–पेंशनं प्रदातुं रूपिता।

पेंशन् योजना–3 (पेंशन्–क्रेडिट्):

अस्मिन् योजनायाम् प्रत्‍येकं क्रेडिट् निश्चितं मासिक–पेंशन्–भुगतानं आश्वसति, तथा लक्ष्य–आधारित–ढाँचया पूर्वानुमान–सक्षम्ता च ग्राहक–सहभागित्वं च वृद्धिं प्रोत्साहयति।

---------------

हिन्दुस्थान समाचार