संघस्य प्राथमिकता सदा राष्ट्रस्य प्राथमिकता आसीत् - प्रधानमन्त्री
नवदेहली, 1 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रः मोदी राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षे संलग्नस्य संस्कृति मन्त्रालयस्य कार्यक्रमे संघस्य संविधानस्य लोकतान्त्रिकमूल्यानां च विषये आस्थां निर्दिश्य उक्तवान् यत् संघस्य प्राथमिकता सदा देशस्य प्
कार्यक्रम के दौरान स्मारक सिक्का जारी करते प्रधानमंत्री मोदी


कार्यक्रम के दौरान स्मारक सिक्का जारी करते प्रधानमंत्री मोदी, सरकार्यवाह दत्तात्रेय होसबाले, मुख्यमंत्री रेखा गुप्ता एवं केन्द्रीय संस्कृति मंत्री गजेन्द्र सिंह शेखावत


नवदेहली, 1 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रः मोदी राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षे संलग्नस्य संस्कृति मन्त्रालयस्य कार्यक्रमे संघस्य संविधानस्य लोकतान्त्रिकमूल्यानां च विषये आस्थां निर्दिश्य उक्तवान् यत् संघस्य प्राथमिकता सदा देशस्य प्राथमिकता आसीत्। संघः स्वयात्रायां सदा समयेन सम्बद्धया समस्यया तया सह प्रयत्तवान्।

प्रधानमन्त्री मोदी बुधवासरे अत्र अस्यां नगरे डॉ. अम्बेडकर-अन्तर्राष्ट्रीय-केंद्रनाम्नि राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीसमारोहे मुख्यअतिथिरूपेण भागं कृतवान्। अस्मिन्नेव अवसरे तेन राष्ट्रं प्रति संघस्य योगदानं दर्शयन्तं विशेषरूपेण निर्मितं स्मारकडाकटिकं शताधिकारूप्यकं च विमोचितम्। अस्मिन् कार्यक्रमे संघस्य सरकार्यवाहः दत्तात्रेयः होसबोले, केन्द्रीयसंस्कृत्याः पर्यटनमन्त्रि गजेन्द्रसिंहः शेखावत्, दिल्लीमुख्यमन्त्री रेखा गुप्ता इत्यादयः अनेके गण्यमान्याः उपस्थिताः।

प्रधानमन्त्री उक्तवान् – “संघस्य समाजेन सह एकात्मता, संवैधानिकसंस्थानानां विषये आस्था च, एतेन कारणेन स्वयंसेवकाः सर्वेषु संकटेषु स्थितप्रज्ञाः अभवन्, समाजस्य प्रति संवेदनशीलाः अपि जाताः। विजयादशमीदिने संघस्य स्थापना केवलं संयोगः न, किन्तु राष्ट्रचेतनायाः पुनरुत्थानम् आसीत्। अस्मिन् युगे संघः चिरकालात् प्रवृत्ता राष्ट्रचेतना एव पुनरावतारितः अस्ति।” तेन उक्तं यत् – “राष्ट्रीयस्वयंसेवकसंघस्य स्थापना सहस्रवर्षेभ्यः प्रवृत्तायाः तस्याः परम्परायाः पुनर्स्थापना आसीत्, यस्मिन् राष्ट्रचेतना युगस्य चुनौतिभ्यः प्रतियोजनायै नानावतारेषु प्रकटिता।

अस्मिन् अवसरे प्रधानमन्त्रिणा कार्यक्रमं सम्बोधयता अन्येषां राष्ट्राणां प्रति निर्भरता, जनसांख्यिकपरिवर्तनानि, समाजं तोडयितुं प्रयत्नः च – एतानि वर्तमानकाले प्रमुखानि चुनौतयः इति निर्दिष्टम्। उक्तं च यत् सरकारः एतेभ्यः निपटितुं कार्यं करोति। संघेन अपि अस्मिन् दिशि आधारभूत-मानचित्रम् सज्जीकृतम् अस्ति। प्रधानमन्त्रिणा संघस्य ‘पञ्च-परिवर्तन’ अपि उल्लिखितानि, उक्तं च यत् मम सरकार अपि तस्मिन् एव दिशि कर्म करोति।

प्रधानमन्त्री अवदत् – “संघस्य पञ्च-परिवर्तनानि स्वबोधः, सामाजिकसमरसता, कुटुम्बप्रबोधनम्, नागरिकशिष्टाचारः, पर्यावरणं च। एषः संकल्पः प्रत्येकस्य स्वयंसेवकस्य कृते राष्ट्रस्य समक्ष उपस्थिताः आह्वानानि स्वीकरोति – अयं महान् प्रेरणास्रोतः अस्ति।”

तेन उक्तं यत् संघं मुख्यधारायां आगन्तुं निवारयितुं बहवः प्रयासाः अभवन्, यावत् द्वितीयः सरसंघचालकः माधवसदाशिवरावः गोलवल्करः कारागारे अपि प्रेषितः। किन्तु तेन अपि रोषः न प्रकटितः। संघस्य स्वयंसेवकः सदा दुःखं स्वीकृत्य सेवा-कार्यं कुर्वन् आसीत्।

प्रधानमन्त्रिणा अस्मिन् अवसरे विमोचितस्य विशेषस्य डाकटिकस्य चित्रणं वर्णितम्। उक्तं च यत् – “शायद प्रथमवारं कस्यचित् सिक्के भारतमातुः चित्रं अंकितम्। अस्मिन् नाडके संघस्य स्वयंसेवकाः भारतमातरं नमन्तः चित्रिताः। अस्मिन् ‘राष्ट्राय स्वाहा, इदं राष्ट्राय, इदं न मम’ इति संघस्य बोधवाक्यम् अपि लिखितम्। अपरस्मिन् पार्श्वे डाकटिके 1963 तमे वर्षे गणतन्त्रदिवसपरेडे संघस्य स्वयंसेवकानां सहभागः, आपद्कालीनसेवा-कार्यं च दर्शितम्।”

मोदी महोदयः संघस्य तुलनां नदीना कृत्वा उक्तवान् यत् “तस्य नित्यं प्रबलः राष्ट्रप्रवाहः आसीत्। संघस्य संगठनानि समाजस्य सर्वेषु पक्षेषु सम्बद्धानि सन्तः राष्ट्रं दृढं कुर्वन्ति। यथा नद्याः तटे सभ्यता विकसितिः भवति, तथैव संघस्य तटे अपि अनेकाः पुष्पाणि पल्लविता अभवन्। संघस्य स्वयंसेवकः अहं भवन्, अस्य विषये गर्वं करोमि यत् नद्याः भान्ति संघस्य अनेकाः धाराः जाता, किन्तु कदापि विरोधाभासः न अभवत्। कारणं यत् स्वयंसेवकाः सदा राष्ट्रप्रथमभावेन कर्म कुर्वन्ति।”

प्रधानमन्त्री संघकार्यस्य तुलनां कुम्हारस्य सह कृत्वा उक्तवान् यत् – “संघः तदस्ति यत्र सामान्यजनाः असामान्यं कार्यं कुर्वन्ति। अस्य पश्चात् कारणं संघस्य ‘व्यक्तिनिर्माण’-एककं शाखा अस्ति। एषा पद्धतिः डॉ. हेडगेवार-महोदयेन विकसिताः। अनेन कारणेन अद्यापि अनेके विघ्नाः अपि अभवन् तथापि संघः वटवृक्षवत् स्थितः अस्ति। शाखा एव प्रेरणाभूमिः, यत्र स्वयंसेवकः अहं इति भावात् वयं इति यात्रां करोति। शाखा व्यक्तिनिर्माणस्य यज्ञवेदी अस्ति।”

तेन गतशतवर्षेषु संघस्य विविधानि सेवा-कार्याणि राष्ट्रनिर्माणे च भूमिकाः उल्लिखिताः। 1984 तमे दङ्गकाले संघस्य स्वयंसेवकैः सिखभ्रातॄन् स्वगृहेषु आश्रयः दत्तः, आदिवासीजनानाम् कृते कार्यं कृतम्, देशस्य सांस्कृतिकपरिचयं दृढीकरणे योगदानं च दत्तम्। हिन्दूसमाजस्य कुरीतीः निवारयितुं अपि संघस्य विशेषभूमिका आसीत्। वर्तमानस्मिन् कालि सरसंघचालकः मोहनभागवत् अपि समरसतायाः लक्ष्यं निर्दिष्टवान् – “एककूपः, एकमन्दिरं, एकश्मशानं” इति।

प्रधानमन्त्रिणा कार्यक्रमस्य आरम्भे भाजपानेता प्रो. विजयकुमार-मल्होत्रायै श्रद्धाञ्जलिः अर्पिता, तं च आदर्शस्वयंसेवक इति सम्बोधितः। तेन देशवासिभ्यः महानवमी दशहरा पर्वयोः बधाइः अपि दत्ताः।

सरकार्यवाहस्य भाषणम्

सरकार्यवाहः दत्तात्रेयः होसबोले भारतसरकारं विशेष-डाकटिकं नाडकम् च विमोचितुं कृतं धन्यवादं दत्तवान्। सः अवदत् – “सर्वकारस्य कार्यं देश-समाजयोः कृते कार्यं कुर्वतः सम्मानं दातुम्। समाजस्य सक्रियता, पुरुषार्थं च जागृतुं करणं एव संघस्य जीवनव्रतः आसीत्। संघः प्रतिक्रिया-जनितः संगठनः न। अस्माकं उद्देश्यं राष्ट्राय कार्यं कर्तुं, विश्वस्य कल्याणे योगदानं च दातुं। व्यक्तिं समाजेन संयोजयितुं अस्माकं कार्यम्। अस्माभिः कस्यचित् प्रमाणपत्रस्य आवश्यकता नास्ति, अपेक्षा अपि नास्ति।”

सरकार्यवाहः अवदत् यत् – “देशस्य विषये येषां नकारात्मककथानकाः प्रवर्तन्ते, तेषां प्रति सावधानं भवितव्यम्। संघः स्वशताब्दीवर्षे भारतस्य विमर्शं दृढं करिष्यति। अस्माकं इच्छा अस्ति यत् भारतीयसमाजस्य विषये विमर्शः सकारात्मकः, सत्याधारितः च भवेत्। संघस्य कार्यपद्धतिः नवीना, किन्तु कार्यं तदेव। एतदेव डॉ. हेडगेवारः उक्तवान् यत् संघः भारतस्य जीवनसंस्कृतेः जागरणं करोति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता