राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीसमारोहे प्रधानमन्त्रिणा नरेन्द्रमोदी वदतः – संघस्य शतवर्षीययात्रा त्यागः, अनुशासनं च राष्ट्रसेवायाः उदाहरणम् इति
नवदेहली, 1 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रीयस्वयंसेवक संघस्य (आर.एस.एस.) शताब्दीवर्षगाठे बुधवारे आयोजिते विशेषसमारोहे सम्बोधितं कुर्वन् संघस्य शतवर्षीयं यात्रा त्यागः, निःस्वार्थसेवा च राष्ट्रनिर्माणस्य अद्भुतदृष्टान्त इति
प्रधानमंत्री नरेंद्र मोदी कार्यक्रम को संबोधित करते हुए


नवदेहली, 1 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रीयस्वयंसेवक संघस्य (आर.एस.एस.) शताब्दीवर्षगाठे बुधवारे आयोजिते विशेषसमारोहे सम्बोधितं कुर्वन् संघस्य शतवर्षीयं यात्रा त्यागः, निःस्वार्थसेवा च राष्ट्रनिर्माणस्य अद्भुतदृष्टान्त इति उक्तम्। ते उक्तवन्तः यत् विजयादशमी पर्वः शुभस्य दुष्टस्य च वशीकृत्य विजयस्य प्रतीकः अस्ति तथा अस्मिन् दिने 1925 तमे वर्षे डॉ. केशवरावबलिरामहेडगेवारैः संघस्य स्थापना कृता आसीत्।

प्रधानमन्त्री मोदी उक्तवान् – “संघस्य स्थापना संयोगेन नासीत्, किन्तु भारतीयसंस्कृत्याः परंपरायाश्च पुनरुत्थानस्य संगठितः प्रयासः आसीत्। एषः राष्ट्रचेतनायाः पुण्यावतारः आसीत्।” अस्मिन् ऐतिहासिकस्मिन् अवसरे ते देशवासिनः नवरात्रि विजयादशमी च पर्वेषु शुभकामनाः प्रदत्तवन्तः। ते अपि उक्तवन्तः यत् एषा पीढी सौभाग्यशाली अस्ति या संघस्य शताब्दीवर्षे इव महानसंसर्गस्य साक्षी भवितुम् अवसरं लभते।

अस्मिन् अवसरे भारतसर्वकारस्य 100 रूप्यकाणि स्मारकनाडकम् च विशेषः डाकटिकट् च निर्गताः। सिक्कायामेकपार्श्वे राष्ट्रीयचिन्हम्, अपरपार्श्वे भारतमतायाः भव्यरूपं अंकितम्। प्रधानमन्त्री उक्तवन्तः यत् स्वतंत्रभारतस्य इतिहासे प्रथमवारं मुद्रा-पृष्ठे भारतमातायाः छवि अंकिता। डाकटिकटे वर्ष 1963 तमे क्षणं दर्शितम् यदा संघस्य स्वयंसेवकाः प्रथमवारं गणतन्त्रदिवसपरडे समागतम्।

प्रधानमन्त्री मोदी उक्तवान् यत् संघे कार्यकर्तृणाम् अनुशासनं समर्पणचेतनाश्च समाजस्य सर्वाङ्गानि स्पर्शयन्ति। ते अपि उक्तवन्तः – “कृषि, विज्ञान, आदिवासीकल्याण, महिला-सशक्तिकरण, समाजसेवा वा श्रमिकहिते – संघस्य धारा सर्वत्र प्रवाहितम्। संघस्य लक्ष्यं राष्ट्रनिर्माणं, तस्य कार्यपद्धतौ नित्यशाखा आधारम्।”

सः स्मरणीयं कृत्वा उक्तवान् यत् लक्षकार्यकर्तृणां राष्ट्रसेवायै जीवनं समर्पितम्। प्रधानमन्त्री परमपूज्यं डॉ. हेडगेवारं श्रद्धांजलिं अर्पयन् उक्तवान् यत् तेषां चिन्ताः संकल्पाश्च भारतं नूतनयुगे प्रेषितवन्ति।

प्रधानमन्त्री उक्तवन्तः यत् संघस्य शताब्दीवर्षे वयं राष्ट्रसेवासंकल्पं दृढतरं कर्तुम् अर्हामः। ते देशवासिनः सर्वेभ्यः आवाहनं कृत्वा उक्तवन्तः यत् ते समाजं राष्ट्रहितं च सर्वोपरि धारयित्वा अग्रे गच्छन्तु।

राष्ट्रीय स्वयंसेवक संघस्य सरकार्यवाह दत्तात्रेय होसबोले उक्तवन्तः यत् विजयादशमी संघस्य यात्रायाम् विशेषमहत्त्वम् अर्पयति, यतः एषा स्थापना-दिनस्य साक्षी अस्ति। सः अपि उक्तवान् यत् कल विजयादशमी दिने संघः 101 तमे वर्षे प्रवेशं करिष्यति, आगामः समयः राष्ट्रनिर्माणदिशायाम् अधिकं महत्वपूर्णः भविष्यति।

ते अपि उक्तवन्तः यत् संघस्य कार्यः प्रतिस्पर्धायै वा उत्तरदायित्वाय न, किन्तु समाज-राष्ट्रसेवायै एव। संघस्य स्वयंसेवकाः जीवनस्य सर्वेषु क्षेत्रेषु सक्रियाः, राष्ट्रभक्ति-सेवा- अनुशासनं च प्रबल-प्रतीकं भवति।

कार्यक्रमे केंद्रीयसंस्कृति-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः उक्तवान् यत् नागपुरे डॉ. हेडगेवारैः आरभिता यात्रा अद्य विश्वस्य महत्तमं सांस्कृतिक-सामाजिकं संगठनं जातम्। शेखावत् उक्तवान् यत् संघे व्यक्तिनिर्माणात् समाजनिर्माणं, समाजनिर्माणात् राष्ट्रनिर्माणं च मंत्रेण भारतं नूतनदिशां प्रदत्तम्।

ते अपि उक्तवन्तः – “समाजस्य सर्वेषु क्षेत्रेषु संघे कार्यम् अभवत्। प्राकृतिकआपदात् सामाजिकसरोकारपर्यन्तं संघस्य स्वयंसेवकाः अग्रिमपङ्क्तौ दृश्यन्ते। अनुशासनं एकता च समाजं योजयितुं संघे निरन्तरं कृतम्।”

स्मरणीयं यत् संघस्य स्थापना 1925 तमे वर्षे विजयादशमी दिने नागपुरे अभवत्। ततः अद्यपर्यन्तं संघः समाजस्य विभिन्नक्षेत्रेषु सक्रियः, स्वयंसेवकानां सेवाभावेन च विश्वस्य महत्तमं स्वयंसेवीसंघं जातम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता