राजेश अग्रवालो वाणिज्य विभागस्य सचिवः कार्यभारं स्व्यकरोत्
नवदिल्‍ली, 01 अक्‍ टूबरमासः (हि.स)।भारतीयप्रशासनिकसेवा (आईएएस) वरिष्ठः अधिकारी राजेश अग्रवालः बुधवासरे नवदिल्लीमध्ये वाणिज्यविभागस्य सचिवपदं ग्रहणकृतवान्। ते सुनील बर्थवालस्य स्थानं प्राप्तवन्तः, यः ३० सप्टेम्बर् दिवसे निवृत्तः अभवत्। वाणिज्यएवम् उद
नवनियुक्‍त वाणिज्‍य सचिव राजेश अग्रवाल का फाइल फोटो


नवदिल्‍ली, 01 अक्‍ टूबरमासः (हि.स)।भारतीयप्रशासनिकसेवा (आईएएस) वरिष्ठः अधिकारी राजेश अग्रवालः बुधवासरे नवदिल्लीमध्ये वाणिज्यविभागस्य सचिवपदं ग्रहणकृतवान्। ते सुनील बर्थवालस्य स्थानं प्राप्तवन्तः, यः ३० सप्टेम्बर् दिवसे निवृत्तः अभवत्।

वाणिज्यएवम् उद्योगमन्त्रालयस्य अनुसारं, मणिपुरकॅडरस्य १९९४ बैचस्य वरिष्ठः आईएएस अधिकारी राजेश अग्रवालः कौशलविकास, विद्युत्, उर्वरक, कृषिः, एमएसएमई च सहितानां विविधक्षेत्राणां शासनम्, नीतिनिर्माणं च कार्यान्वयनं च अतीतानि त्रयः दशकानि अनुभववन्तः। ते भारतस्य प्रतिनिधित्वं विश्वकौशलशासीपरिषदायां त्रयवर्षपर्यन्तं कृतवन्तः, मणिपुर, झारखण्ड, बिहार इत्यादिषु राज्येषु क्षेत्रीयसुधारणां च सञ्चालयित्वा प्रगत्यर्थं प्रयत्नवन्तः।

मन्त्रालयेन उक्तम्, यः वर्तमानकर्मभारात् पूर्वम् अग्रवालः मुक्तवाणिज्यसमझौतानां अन्तर्गतं विविधानां राष्ट्रैः सह भारतस्य व्यापारवार्तायाः निरीक्षणं कुर्वन् आसन्। ते भारत-अमेरिका द्विपक्षीयवाणिज्यसमझौता, हिन्द-प्रशान्त आर्थिकमंच, भारत-ऑस्ट्रेलिया व्यापकआर्थिकसहयोग, आसियान मुक्तवाणिज्यसमझौता (एफ़टीए) च समीक्षा कर्तुं मुख्यवार्ताकाररूपेण नियुक्तः आसन्। ते कृष्याः च संबद्धक्षेत्राणां निर्यातसंशोधनाय अपि प्रभारी आसन्।

---------------

हिन्दुस्थान समाचार