दूरवाण्यां ‘जय श्री राम’ लेखनेन दग्धो रावणः, छात्राणाम् अनुपमं डिजिटलमाध्यमेन रावण दहनम्
मीरजापुरम्, 01 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मीरजापुर-जनपदे मज्झवां-खण्डस्य चक्चरिया-ग्रामे स्थिते स्वामीविवेकानन्द-अकादमी इत्यस्मिन् विद्यालये अस्मिन् वर्षे दशहरा-महोत्सवः अनोखेण तन्त्रज्ञानिकेन च प्रकारेण आच्रियत। विद्यालयस्य विद्यार्थिभिः “स
रावण का पुतला


मीरजापुरम्, 01 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मीरजापुर-जनपदे मज्झवां-खण्डस्य चक्चरिया-ग्रामे स्थिते स्वामीविवेकानन्द-अकादमी इत्यस्मिन् विद्यालये अस्मिन् वर्षे दशहरा-महोत्सवः अनोखेण तन्त्रज्ञानिकेन च प्रकारेण आच्रियत।

विद्यालयस्य विद्यार्थिभिः “स्मार्ट्-रावण-दहनम्” इत्यस्य अनूठा उपक्रमः प्रस्तुतः, यस्मिन् मोबाइल-दूरवाण्यां केवलं “जय श्रीराम” इति लिखितमात्रेण एव रावणस्य पुतलं दग्धं जातम्।

एषः प्रयोगः विद्यालयस्य एकादशकक्ष्यायाः छात्रैः निर्मितः, यत्र विकासः, रोहितः इत्येताभ्यां शिक्षकेभ्यः मार्गदर्शनं प्राप्तम्।

विद्यालयस्य निदेशकः विनोदकुमार-उपाध्यायः अवदत् यत् — छात्रैः विशेषः यन्त्रः निर्मितः, यस्मिन् मोबाइल-दूरवाणी रिमोट्-कन्ट्रोल् इव प्रयुक्ता। यदा सन्देशः प्रेषितः, तदा विद्युत्-सङ्केतः पुतले आरोपितं यन्त्रं सक्रियं कृत्वा स्पार्कं जनयामास, ततः रावणस्य पुतलं धू-धू कृत्वा ज्वलितम्।

एतादृशं अद्भुतं दृश्यं दृष्ट्वा दर्शकाः रोमाञ्चिताः अभवन्, बालानां तन्त्रज्ञानिकसफलतायाः उत्साहेन प्रबलतया ताल्यः अभ्यनन्दयन्।

विद्यालयस्य प्रधानाचार्यः ऋषिकान्त-उपाध्यायः अवदत् यत् — एषा पहल् केवलं दुष्टेः उपरि सत्यमेव जयति इत्यस्य प्रतीकः नास्ति, अपि तु छात्राणां सृजनात्मकतायाः, आधुनिकतन्त्रज्ञानदक्षतायाश्च उत्कृष्टं दृष्टान्तः अस्ति।

एषः नवाचारः दशहरे पारम्परिकमहोत्सवाय नूतनं आयामं दत्तवान्, च एषः सन्देशः अपि प्रदत्तः यत् यदि तन्त्रज्ञानं सम्यगुपयुज्यते तर्हि तत् सांस्कृतिकपरम्पराणि अधिकं प्रभाववन्तः कर्तुं शक्नोति।

---------------

हिन्दुस्थान समाचार