Enter your Email Address to subscribe to our newsletters
नवदेहली, १ अक्टूबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य शतवार्षिकी-स्मरणे प्रधानमन्त्रिणः नरेन्द्र-मोदी इत्यनेन बुधवासरे अत्र डॉ. अंबेडकर्-अन्ताराष्ट्रीय-केंद्रे आयोजिता कार्यक्रमे विशेषः डाक-चिह्नः तथा १०० रूप्यकाणां स्मृति-मुद्रा निर्गतं।
मुद्रायां संघस्य बोधवाक्यं “राष्ट्राय स्वाहा, इदं राष्ट्राय इदं न मम” अंकितं, यस्य अर्थः – “एतत् मम नास्ति, एतत् राष्ट्रस्य अस्ति।”
प्रधानमन्त्रिणः कार्यक्रमं सम्बोधित्य उक्तवन्तः – स्वाधीनतायाः अनन्तरं प्रथमवारं संघस्य सम्मानाय स्मारक-डाक-टिकट् तथा सिक्कं निर्गतं। अस्य डाक-चिह्नस्य स्वस्यान्य विशेष-महत्त्वं अस्ति। डाक-चिह्ने १९६३ तमे गणतन्त्र-दिवस-पदयात्रा संघ-कार्यकर्तॄणां पदयात्रायाः छायाचित्रं अंकितम्। तेन स्मरणीयम् यत् १९६३ तमे वर्षे संघ-स्वयंसेवकाः २६ जनवरी गणतन्त्र-दिवस-पदयात्रायां सम्मिलित्वा राष्ट्रभक्ति-ध्वनि सह पाद-तालं कृतवन्तः। एषः डाक-चिह्नः तस्मिन् ऐतिहासिक-काले स्मरणं धारयति। तस्मिन्प्रकारे संघ-स्वयंसेवकानां अपि प्रतिरूपं दृश्यते, यः निरन्तरं देशसेवायां व्यस्तः, समाजं च सशक्तं कुर्वन्ति।
प्रधानमन्त्रिणः उक्तवन्तः – मुद्रायां प्रति राष्ट्रीय-चिह्नं, अन्यस्मिन् सिंह-सहितं वरद-मुद्रायां भारत-मातरः भव्यं प्रतिरूपं दृश्यते, यस्मिन् संघ-स्वयंसेवकाः समर्पणभावेन नमनं कुर्वन्ति। एषः प्रथमवारं यदा भारतीय-मुद्रायां भारत-मातरः प्रतिमां अंकिता। मुद्रायां संघ-बोधवाक्यं अपि लिखितम् – “राष्ट्राय स्वाहा, इदं राष्ट्राय इदं न मम।”
उल्लेखनीयं यत् संघस्य स्थापना १९२५ तमे वर्षे नागपुरे डॉ. केशव-बलिराम-हेडगेवार इत्यनेन कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता