Enter your Email Address to subscribe to our newsletters
जयपुरम्, 1 अक्टूबरमासः (हि.स.)। प्रदेशस्य मुख्यमंत्रीः भजनलाल शर्मा नेतृत्त्वेण सरकारा वृद्धजनान् सम्मानं, सहारं च सुरक्षा च प्रदातुं बहूनि प्रयत्नानि कृतवती। सरकारस्य सङ्कल्पः अस्ति यत् वृद्धजनाः जीवनस्य द्वितीयं पाटीम् न केवलं सुगमतया सुखसम्पन्नतया च यापयन्तु, किन्तु तस्मिन् आनन्दं आत्मसम्मानं च अनुभवेत। एतेनैव ध्येयेण राज्यसरकारया सामाजिकन्यायाधिकारिता विभागस्य माध्यमेन वरिष्ठजनानां कल्याणाय सशक्तीकरणाय च बहवः कार्यक्रमाः प्रवर्तिताः। एतेन योजनाभिः वृद्धजनाः संबलं प्राप्नुवन्ति एव, किन्तु तेषां सामाजिकसुरक्षा अपि सुनिश्चिता भवति।
मुख्यमंत्री भजनलाल शर्मा मन्यन्ते यत् वरिष्ठ नागरिकाः केवलं कुटुम्बस्य एव न, किन्तु समाजस्य राष्ट्रस्य च धरोहराः सन्ति। तेषां संरक्षणं सम्मानञ्च सम्पूर्णसमाजस्य दायित्वं अस्ति। एतत्कारणेन राज्यसरकारा वृद्धजनान् राहतिं संबलञ्च प्रदातुं सततं प्रयासशीलाऽस्ति। संवेदनशीलता, सहानुभूति, सम्मान च एषा नीति राज्यसरकाराय वृद्धजनानां सत्यं संरक्षकं करोतिः।
वृद्धजनानां जीवनस्य अन्तिमपदावस्थायां पोषणं स्वास्थ्यं आवासः च सह समुचित देखभालापि आवश्यकः। एतत्स्मरणीयं यत् निराश्रीताः परित्यक्तानां वृद्धजनानां वृद्धाश्रमैः सामाजिकसुरक्षा प्रदत्तम्। वर्तमानकाले प्रदेशे ६३ वृद्धाश्रमा सञ्चाल्यन्ते, येषु ४४ राज्यसरकारा, १९ च केन्द्रसरकारया सञ्चालिताः। वर्तमानराज्यसरकारया ६० वर्षातीतपुरुषेभ्यः, ५५ वर्षातीतमहिलाभ्यश्च १० भक्तश्रवणकुमारकल्याणसेवाश्रमा आरब्धा। एषु डे-केयर केन्द्रेषु वृद्धजनानां चिकित्सासुविधा, प्रौढशिक्षा, अल्पाहारः, धार्मिकभावनानां ध्यानं, प्रवचनानि धार्मिकभ्रमणानि च उपलब्धानि। मनोरञ्जनाय पत्रपत्रिकाणां व्यवस्थानि अपि कृतानि।
राज्यसरकारया एतत्सुचितं यत् वृद्धजनाः स्वपरिज्ञैः उपेक्षिताः न भवन्तु। अतः मातापितृवर्याः वरिष्ठजनाः च पालनपोषणविधिः कडक्तया प्रवर्त्यते। एते अन्तर्गतं प्रत्येकम् उपखण्डस्तरे अधिकरणं, प्रत्येकं जनपदेषु आवेदनम् अधिकरणं च संस्थितम्। सम्पत्तिसम्बन्धिनि विवादानि, वृद्धजनानां सुरक्षा च सुनिश्चितुं जनपदे प्रशासनाय स्पष्टनिर्देशाः प्रदत्ताः।
प्रदेशे बेघराः असहायाः निराश्रिताः वृद्धजनाः च कृते ४५ पुनर्वासगृहाः स्थापिता:। तत्र आवासः, भोजनं, वस्त्राणि, स्वास्थ्यसेवाः, पोषणं, मनोरञ्जनं च उपलब्धं, येन वृद्धजनाः सम्मानयुक्तं सुखसम्पन्नं जीवनं यापयितुं शक्नुवन्ति। राज्यबजट् २०२४-२५ मध्ये संभागमुख्यालययुक्तेषु जनपदेषु ५० व्यक्तीक्षमतायुक्ताः स्वयंसिद्धाश्रमा उद्घाटिताः। बजट् २०२५-२६ मध्ये १० अन्य जनपदेषु नवानि आश्रमाणि उद्घाटितानि। एतेन १७ जनपदेषु स्वयंसिद्धाश्रमा आरब्धाः।
एतेन योजनया सरकार वृद्धजनानां सशक्तं, स्वस्थं, सम्मानयुक्तं जीवनं प्रदातुं प्रयत्नशीलाऽस्ति। एषाः वृद्धजनानां आर्थिकसुरक्षां प्रदातुं, वृद्धावस्थायाम् सक्रियं कर्तुं च लक्षयति।
वृद्धजनानां समस्यासु समाधानाय राष्ट्रीयस्तरे वरिष्ठनागरिकहेल्पलाइन १४५६७ सक्रियम्। एतेन सेवया वृद्धजनानां पेंशन, स्वास्थ्यसेवाः च विषयाः नि:शुल्क मार्गदर्शनं वैधानिकसहाय्यम् अपि प्राप्यते।
समाजे वृद्धजनानां उचितमानसन्मानं भविष्यति, तेषां देखभालासहायतायै अधिकतमजनाः प्रेरिताः भवन्ति, एतेन राज्यसरकार वृद्धजनकल्याण क्षेत्रे कर्मकर्तृभ्यः सम्मानं प्रदत्तवती। अन्तरराष्ट्रीयवृद्धजनदिवसस्य (१ अक्टूबर) अवसराय क्षेत्रे उल्लेखनीययोगदानं प्रदत्तानि संस्थाः, सेवानिवृत्तराजकीयसेवकाः च जनपदस्तरे सम्मानिताः भवन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता