Enter your Email Address to subscribe to our newsletters
नवदेहली, 1 अक्टूबरमासः (हि.स.)। वरिष्ठः भारतीयप्रशासकीयसेवाऽधिकारी विजयकुमारः केन्द्रीयबन्दरगाहपोतपरिवहन-जलमार्ग-मन्त्रालयस्य नूतनः सचिवः नियुक्तः अभवत्। सः टी.के. रामचन्द्रन् इत्यस्य स्थाने नियुक्ताः, यः ३० सितम्बर-दिने सेवानिवृत्तः अभवत्। विजयकुमारः १९९२-सम्बद्ध-भारतीय-प्रशासकीय-सेवायाः (आई.ए.एस्.) अधिकारी अस्ति।
केन्द्रीयबन्दरगाहपोतपरिवहन-जलमार्ग-मन्त्रालयस्य अधिकृत-‘एक्स्’-हस्ते प्रदत्त-सूचनायाम् उक्तम् यत्, ते अद्य एव पदभारं स्वीकृतवन्तः। मंत्रालयेन तस्मै ‘एक्स्’-माध्यमेन वर्धानपनानि दत्तानि। मंत्रालयः अवदत् यत् विजयकुमारः स्वानुभवेन नेतृत्व-क्षमतया च मंत्रालयस्य प्रचलमानाः योजनाः उपाक्रमान् च मार्गदर्शयिष्यन्ति।
अपरं मंत्रालयेन पूर्व-सचिवं टी.के. रामचन्द्रं प्रति विदा दत्ता, तस्य कार्यकाले कृतं योगदानं च प्रशंसितम्। मंत्रालयेन उक्तं यत् तस्य नेतृत्वे भारतस्य सामुद्रिक-क्षेत्रे अनेका महत्वपूर्णा उपलब्धयः लब्धाः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता