वरिष्ठः भारतीय-प्रशासकीय-सेवाऽधिकारी विजयकुमारः केन्द्रीय-बन्दरगाह-पोत-परिवहन-जलमार्ग-मन्त्रालयस्य सचिवः नियुक्तः अभवत्
नवदेहली, 1 अक्टूबरमासः (हि.स.)। वरिष्ठः भारतीयप्रशासकीयसेवाऽधिकारी विजयकुमारः केन्द्रीयबन्दरगाहपोतपरिवहन-जलमार्ग-मन्त्रालयस्य नूतनः सचिवः नियुक्तः अभवत्। सः टी.के. रामचन्द्रन् इत्यस्य स्थाने नियुक्ताः, यः ३० सितम्बर-दिने सेवानिवृत्तः अभवत्। विजयकुमार
वरिष्ठ आईएएस अधिकारी विजय कुमार केंद्रीय बंदरगाह, पोत परिवहन और जलमार्ग मंत्रालय के सचिव


वरिष्ठ आईएएस अधिकारी विजय कुमार केंद्रीय बंदरगाह, पोत परिवहन और जलमार्ग मंत्रालय के सचिव


नवदेहली, 1 अक्टूबरमासः (हि.स.)। वरिष्ठः भारतीयप्रशासकीयसेवाऽधिकारी विजयकुमारः केन्द्रीयबन्दरगाहपोतपरिवहन-जलमार्ग-मन्त्रालयस्य नूतनः सचिवः नियुक्तः अभवत्। सः टी.के. रामचन्द्रन् इत्यस्य स्थाने नियुक्ताः, यः ३० सितम्बर-दिने सेवानिवृत्तः अभवत्। विजयकुमारः १९९२-सम्बद्ध-भारतीय-प्रशासकीय-सेवायाः (आई.ए.एस्.) अधिकारी अस्ति।

केन्द्रीयबन्दरगाहपोतपरिवहन-जलमार्ग-मन्त्रालयस्य अधिकृत-‘एक्स्’-हस्ते प्रदत्त-सूचनायाम् उक्तम् यत्, ते अद्य एव पदभारं स्वीकृतवन्तः। मंत्रालयेन तस्मै ‘एक्स्’-माध्यमेन वर्धानपनानि दत्तानि। मंत्रालयः अवदत् यत् विजयकुमारः स्वानुभवेन नेतृत्व-क्षमतया च मंत्रालयस्य प्रचलमानाः योजनाः उपाक्रमान् च मार्गदर्शयिष्यन्ति।

अपरं मंत्रालयेन पूर्व-सचिवं टी.के. रामचन्द्रं प्रति विदा दत्ता, तस्य कार्यकाले कृतं योगदानं च प्रशंसितम्। मंत्रालयेन उक्तं यत् तस्य नेतृत्वे भारतस्य सामुद्रिक-क्षेत्रे अनेका महत्वपूर्णा उपलब्धयः लब्धाः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता