सीनियर पुरुष अंतर मंडलीय फुटबॉल चैंपियनशृंखलायां मंडलीयदलस्य चयनं 2 तः 3 अक्टूबर दिनाङ्कयोः
अयोध्यायां 10 तः 17 अक्टूबरं यावत् भविष्यति चैंपियनशृंखला, मुरादाबाद मण्डलस्य दलमपि यात्रायामकरोत् प्रतिभागम् मुरादाबादम्, 01 अक्टूबरमासः (हि.स.)। जिलाफुटबॉल्-संघस्य (District Football Association) मुरादाबाद-शाखायाः महासचिवः मुहम्मद् नासिर् कमाल्
ज़िला फुटबॉल एसोसिएशन मुरादाबाद के महासचिव मुहम्मद नासिर कमाल।


अयोध्यायां 10 तः 17 अक्टूबरं यावत् भविष्यति चैंपियनशृंखला, मुरादाबाद मण्डलस्य दलमपि यात्रायामकरोत् प्रतिभागम्

मुरादाबादम्, 01 अक्टूबरमासः (हि.स.)।

जिलाफुटबॉल्-संघस्य (District Football Association) मुरादाबाद-शाखायाः महासचिवः मुहम्मद् नासिर् कमाल् बुधवासरे निवेदितवान् यत् उत्तरप्रदेशक्रीडानिदेशालयस्य तथा उत्तरप्रदेशफुटबॉल्संघस्य समन्वयेन सीनियर-पुरुषान्तरमण्डलीयफुटबॉल्-चैम्पियनशिप् अयोध्यानगरे १० अक्टूबर् तः १७ अक्टूबर् पर्यन्तं आयोजिता भविष्यति। अस्मिन् आयोजनमध्ये मुरादाबादमण्डलस्य अपि टीम् सहभागं करिष्यति।

एतत्सम्बन्धिनं मण्डलटीमस्य चयनाय क्षेत्रीयक्रीडाधिकारी तथा जिलाफुटबॉल्संघस्य समन्वयेन २ अक्टूबर् तः जिलास्तरे चयनं, ३ अक्टूबर् तः मण्डलस्तरे चयनं च करिष्यते।

नासिर् कमाल् अवदत् यत् — चयने केवलं सः एव खिलाड़ी सहभागी भविष्यति यस्य जन्मप्रमाणपत्रम् नगरनिगमेण जन्मतिथेः एकवर्षस्य अन्तर्गतं पञ्जीकृतं वा निर्गतं वा भवेत्।

इच्छुकाः खिलाड़ी निर्दिष्टतिथिषु स्वमूलाधारपत्रम्, जन्मप्रमाणपत्रम्, चत्वारि वर्णचित्राणि (चार रंगीन फोटो), AIFF पञ्जीकरणशुल्कं ₹२०० च नेताजी-सुभाषचन्द्र-बोस-क्रिडाङ्गणे (Netaji Subhash Chandra Bose Sports Stadium, Muradabad) अपराह्णे ३ वादनं यावत् पूर्णक्रीडकिट् सह, मूलप्रमाणपत्रैः सह आगत्य जिलाफुटबॉल्संघस्य वरिष्ठउपाध्यक्षः उस्मान् खान्, सहायकसचिवः आमिर् मिर्ज़ा, सहायकसचिवः सुरेन्द्रपालसिंह इत्येभ्यः सम्पर्कं कुर्वन्तु।

---

हिन्दुस्थान समाचार