फिल्मफेयर मंचे एकधा पुनः संचालनं कर्तुं द्रक्ष्यन्ते शाहरुखखानः
सप्ततिमं फिल्मफेयर-पुरस्कारः २०२५ विज्ञाप्यते एवम् दर्शकैः च बॉलीवुड-प्रेमिभिः च महान् उत्साहः दृश्यते। एषः प्रतिष्ठितः पुरस्कार-समारोहः प्रतिवर्षं चलचित्र-उद्योगस्य श्रेष्ठ-कलाकाराणां तथा चलचित्राणां सम्मानं करोति, किन्तु अस्मिन वार्षे एषः आयोजनं अन
शाहरुख खान - फोटो सोर्स इंस्टाग्राम


सप्ततिमं फिल्मफेयर-पुरस्कारः २०२५ विज्ञाप्यते एवम् दर्शकैः च बॉलीवुड-प्रेमिभिः च महान् उत्साहः दृश्यते। एषः प्रतिष्ठितः पुरस्कार-समारोहः प्रतिवर्षं चलचित्र-उद्योगस्य श्रेष्ठ-कलाकाराणां तथा चलचित्राणां सम्मानं करोति, किन्तु अस्मिन वार्षे एषः आयोजनं अनेकषु अर्थेषु अत्यन्तं विशेषं भविष्यति। कारणं भवति बॉलीवुडजगतो “बादशाह” शाहरुख् खानस्य भव्यं प्रत्यागमनं संचालकरूपेण।

दीर्घकालानन्तरं शाहरुख् पुनः फिल्मफेयर-पुरस्कारस्य संचालनंकरिष्यन्ति, यस्य कारणं प्रशंसकेषु अतिव्यापकं उत्साहं जायते। आयोजकानाम् एषः निर्णयः आधिकारिकरूपेण सोशल्-मीडियायां प्रकाशितः, यः क्षणैः क्षणं अन्तरजालोऽकम्पत।

अस्यां विशेषसंध्यायां अधिकं स्मरणीयं करणाय शाहरुख् खानस्य सह प्रसिद्धः चलचित्र-निर्माता करण् जौहर तथा मनोरञ्जकः मनीष् पॉल अपि मंचे उपस्थिताः भविष्यन्ति। तयोः त्रयोः रोचककथाः, हसित्कथाः च दर्शकानां पूर्णं मनोरञ्जनं प्रदास्यन्ति।

लक्ष्यम्, शाहरुख् च फिल्मफेयर-पुरस्कारः च अतीतः दीर्घकालीनः तथा विशेषः सम्बन्धः अस्ति। २००३, २००४, २००७, २००८ वर्षे किंग्-खान् अस्य पुरस्कारसमारोहस्य होस्टिंगं कृत्वा स्व-शैलीना दर्शकानां हृदयं जेतवान्। अधुना सप्तदशवर्षानन्तरं तेषां प्रत्यागमनात् प्रशंसकाः अत्यन्तं हृष्टा उत्साहिताश्च भवन्ति।

अस्मिन वार्षे सप्ततिमं फिल्मफेयर-पुरस्कारः ११ अक्टोबर् २०२५ अहमदाबादे, गुजरात-राजधान्यां आयोजितः भविष्यति। राज्यसरकारापि अस्मिन भव्ये आयोजनस्य विषये सक्रियतया कार्यं कुर्वन्ति। मुख्यमंत्री भूुपेन्द्र पटेलस्य उपस्थितौ पर्यटन निगम-गुजरात् लि. तथा वर्ल्डवाइड् मीडिया प्रा. लि. मध्ये मेजबानी अधिकाराय समझौता-सम्प्रेषणं जातम्। एषः प्रयासः न केवलं फिल्मफेयरस्य महत्त्वपूर्णं ब्राण्डं गुजराते संयोजयितुं, किन्तु राज्यं सांस्कृतिकं च चलचित्र-आयोजनस्य केन्द्रं रूपेण प्रचारितुं अपि प्रयोज्यते।

सप्ततिमं फिल्मफेयर-पुरस्कारः २०२५ न केवलं सिनेमा-जगतस्य तारकाणां सम्मानस्य मंचं भविष्यति, किन्तु दर्शकानां कृते मनोरञ्जनम्, हर्षं, स्मरणीय-पलाञ्च च प्रदास्यति। शाहरुख् खानस्य उपस्थित्या अस्य आयोजनस्य ऐतिहासिकत्वं निश्चिततया वर्धिष्यते।

--------

हिन्दुस्थान समाचार