Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 1 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य विरुद्धं महाराष्ट्रस्य एकाे मौलाना इत्यस्य अपमानजनकटीकायाः विरोधे बुधवासरे महानगरस्य परिवर्तनचौक् इत्यत्र सिक्खसमाजस्य प्रतिनिधयः विरोधप्रदर्शनं कृतवन्तः। अस्मिन् समये विशालसंख्यायां एकत्रीभूताः सिक्खसमाजस्य जनाः वयं योगिनः सह स्थिताः इति घोषान् उद्घोषितवन्तः। प्रदर्शनकारिणः मौलानात् क्षमायाचनां अयाचन्। अस्मिन् प्रदर्शनॆ अनेकजनपदेषु आगताः सिक्खप्रतिनिधयः सम्मिलिताः।
अस्मिन् अवसरॆ गुरु गोविन्दसिंहसेवासमितेः महामन्त्री सरदारः परविन्दरसिंहः अवदत्— सिक्खसमाजः सर्वधर्मान् सम्मानयति। महाराष्ट्रस्य मौलाना इत्यस्य वक्तव्यं अत्यन्तम् आपत्तिजनकं समाजं च आक्रोशयितुम् अर्हति। मुख्यमन्त्री योगी आदित्यनाथः प्रदेशस्य मुख्यमन्त्री एव न, अपि तु गोरक्षपीठस्य पीठाधीश्वरः अपि। तेषाम् अपमानं सिक्खसमाजः श्रोतुं न शक्नोति।
सरदारः परविन्दरसिंहः अवदत्— योगी आदित्यनाथः सिक्खसमाजं प्रति अधिकं सम्मानं ददाति। जनपदाधिकारिणा माध्यमेन वयं जनाः प्रधानमन्त्रिणे ज्ञापनं प्रेषयामः यत् एतादृशीनां टिप्पण्याः कर्तॄन् प्रति कठोरकार्यवाही क्रियेत।
कानपुरतः आगतः सरदारः राजेन्द्रसिंहः अवदत्— मुख्यमन्त्री योगी विषये आपत्तिजनकटीका करणं कृतवान् सः वास्तविकः मुसलमानः न भवितुम् अर्हति। सिक्खसमाजः एतस्य कठोरनिन्दां करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता