दशम्यां बंगालस्य मुख्यपरंपरा - सिंदूर खेला
कोलकाता, 01 अक्टूबरमासः (हि.स.)।पश्चिम–बंगालस्य दुर्गा–पूजा सम्पूर्णे भारत–वर्षे तस्य भव्यता तथा विशिष्ट–परम्परायाः कारणेन विख्याता अस्ति। अद्य गुरुवार दिनाङ्के नवमी तिथिः अस्ति, यः देवी–आराधना–पर्वस्य समापन–दिशां प्रति गच्छति। महा-अष्टमी–महानवमी चाप
सिंदूर खेला


कोलकाता, 01 अक्टूबरमासः (हि.स.)।पश्चिम–बंगालस्य दुर्गा–पूजा सम्पूर्णे भारत–वर्षे तस्य भव्यता तथा विशिष्ट–परम्परायाः कारणेन विख्याता अस्ति। अद्य गुरुवार दिनाङ्के नवमी तिथिः अस्ति, यः देवी–आराधना–पर्वस्य समापन–दिशां प्रति गच्छति। महा-अष्टमी–महानवमी चापरान्ते यदा दशमी आगच्छति, तदा सम्पूर्णराज्ये मां दुर्गायाः प्रतिमानां विसर्जन–तयारी प्रारभ्यते। अस्मिन वर्षे राजधानी–कोलकाता मध्ये लगभग चत्वारि सहस्र दुर्गा–प्रतिमानां विसर्जनं गुरुवारात् आरभ्यते। किन्तु अस्य दिने विशेष–आकर्षणम् अस्ति – “सिंदूर–खेला”, यः रीतिः बंगालस्य दुर्गा–पूजायाः अद्वितीय–पहचानं दत्तवती।

सिंदूर–खेला इतिहासः शताब्दीनां पुरातनः अस्ति। बंगालस्य जमींदार–गृहाणां तथा राजवाडीनां मध्ये मां दुर्गायाः पूजा यदा आरभिता, तदा एषा परम्परा आरब्धा। तस्माद् अद्यतनपर्यन्तं प्रत्येकवर्षे दशमी–दिने एषा परम्परा पालनं क्रियते।

दशमी–सुप्रभाते सुहागिन्यः महिलाः पूजा–पंडालेषु गृहेषु च स्थापितां मां दुर्गायाः प्रतिमानां चरणयोः सिंदूरं अर्पयन्ति। ततः सा–सिंदूरं परस्परं कपाले तथा गालयोः गुलाल–रूपेण आरोपयन्ति। सिंदूर–रञ्जिताः महिलाः भगवत्याः फूल–प्रसादेन समर्पणं कुर्वन्ति। लाल–किनारे–युक्ता स्वर्णिम–श्वेता–साड़ी–सज्जिता महिलाः बंगालस्य सुप्रसिद्ध धुनुची–नाच इत्यस्मिन लोकनृत्ये अपि भागं गृह्णन्ति। एषा दृष्य–रूपं मनोरमं तथा मनोहरं भवति। सिंदूर–खेला केवलं रीतिः नास्ति, किन्तु सुहागस्य दीर्घायुष्यम् इच्छायाः उत्सवः अस्ति। महिलाः मन्यन्ते यत् मां दुर्गायाः आशीर्वादेन पतिः दीर्घायुष्यमानः सुखी च भवति। श्रद्धालु जयश्री घोषा कथयति –“दुर्गा–पूजायाः अन्ते सिंदूर–खेला महिलाः कृते अत्यन्तम् महत्वपूर्णम् अस्ति। अयं अस्माकं प्रार्थना अस्ति, अयं अस्माकं श्रद्धा। अशा महिला नास्ति या स्वेयं सुहागं दीर्घायुष्यमानं न इच्छेत्।”

अस्मिन वर्षे अपि कोलकाता–नगरस्य प्रमुख–गृहाणि यथा शोभा–बाजार–राजबाड़ी, बनर्जी–बाड़ी, तथा बोस–परिवारे विशेष–सिंदूर–खेला–तयारी कृताः। महिलाः सिंदूरं तथा पारम्परिकं लाल–श्वेत–साड़ी पूर्वमेव सज्जीकुर्वन्ति। हटखोला–दत्त–बाड़ी मध्ये अष्टमी–दिने अपि एषा रीतिः पालनं कृतम्, परंतु अधिकांशस्थले गुरुवार–सुप्रभाते सिंदूर–खेला उत्साहेन आरभ्यते।

दुर्गा–पूजायाः अन्तिम–दिनं मां–विदायस्य क्षणः अस्ति। नेत्रेषु अश्रूः सन्ति, किन्तु सिंदूर–खेला एषां विदायं रंग–उल्लास–सहितं करोतिः। अतः दशमी–दिनं बंगाल–महिलायाः कृते भाव–परम्परा–सर्वश्रेष्ठ–संगमः भवति।

हिन्दुस्थान समाचार