यदा हृदयमेव भग्नम्----
मजरुह सुलतानपुरी जयन्त्याः विशेषः
फाईल फोटो मजरूह सुल्तानपुरी


सुलतानपुरम् 1 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य सुलतानपुरजनपदे जन्म प्राप्तः मजरुह सुलतानपुरी हिन्दी चलचित्रगीतलेखकः च प्रगतिशील उर्दू काव्य आन्दोलनस्य प्रमुख शायर् च आसन्। ते स्वस्य रचनाभिः राष्ट्रं, समाजं, साहित्यं च नवीने दिशायाम् अग्रे नेतुं प्रयत्नं कृतवन्तः। तेषां लिखितं गीतं “जब दिल ही टूट गया” अतीव प्रसिद्धं जातम्।

तेषां जन्मदिनम् १ अक्टोबर् १९१९ तमस्मिन् उत्तरप्रदेशे सुलतानपुर् जनपदे जातम्। अस्याः वास्तविकं नाम असरार उल हसन ख़ान आसीत्, किन्तु लोकाः तान् “मजरुह सुलतानपुरी” इति जानन्ति।

मजरुहस्य पिता एकः आरक्षक-उपनिरीक्षकः आसन्। तेषां इच्छया तं पुत्रं उत्तमा शिक्षा दत्तव्यम् इति, यतः मजरुहः उत्तमे भविष्ये सफलः स्यात्।

मजरुह सुलतानपुरी तक्मील उल तीब् महाविद्यालयात् शिक्षां समापितवन्तः, यूनानी चिकित्सायाः परीक्षा उत्तीर्णवन्तः, च हकीम इव कर्म आरब्धवान्। किन्तु हृदयः बाल्यकालात् एव काव्ये आकर्षितः आसीत्।

ते शेरो-शायरी काले अत्यन्तं लगावं कुर्वन्ति स्म। अकस्मात् ते मुशायरासु प्रविशन्ति, भागं गृह्णन्ति च। तेन तेषां नामः शोहरत् च वर्धमानः। मजरुहः सम्पूर्णं ध्यानं शायरी-मुशायरासु निवेशयित्वा चिकित्सायाः अभ्यासं त्यक्तवान्। अनेन समये ते प्रसिद्धं शायर् जिगर मुरादाबादी सम्पर्कं प्राप्नुवन्। ततः निरन्तरं मजरुहः काव्यजगत् अग्रे गत्वा जनानाम् हृदयानि स्पृशन् प्रसिद्धिं प्राप्नोत्।

सफलता

जिगर मुरादाबादी महोदयः मजरुह सुलतानपुरीं उपदेशितवन्तः यत् “चलचित्रेषु गीतलेखनं अपि किञ्चिद् नीचं नास्ति। गीतलेखनात् प्राप्तं धनं किञ्चन तु तेषां पारिवारिक व्ययेषु प्रयोजनीयम्।” एतत् उपदेशं श्रुत्वा मजरुह सुलतानपुरी चलचित्रेषु गीतलेखनाय संमतवन्तः। संगीतकारः नौशादः तं गीतलेखनाय प्रेरितवान्। तेन “गेसू बिखराए, बादल आए झूम के” इति गीतं रचितम्। तेषां गीतलेखन-शैलीने नौशादः प्रभावितः अभवत्, च तं “शाहजहाँ” चलचित्रस्य गीतलेखनाय आमन्त्रितवान्।

१९४६ तस्मिन् मजरुह सुलतानपुरी शाहजहाँ चलचित्राय गीतानि रचयित्वा संगीतकारेण नौशादेण सह अनेकं चलचित्रेषु कार्यं कृतवान्— अंदाज, साथी, पाकीजा, तांगेवाला, धरमकांटा, गुड्डू इत्यादिषु। शाहजहाँ अनन्तरं महबूब़ ख़ानस्य अंदाज तथा एस्. फाजिलस्य मेहन्दी चलचित्रेषु गीतलेखन-प्रसिद्ध्या मजरुहः चलचित्रजगति प्रसिद्धिं प्राप्नोत्।

कारागारयात्रा

मजरुह सुलतानपुरी वामपंथी विचारधारा-सम्बन्धेन अनेकवारं कठिनतासु पतितः। कम्युनिस्ट विचारैः प्रेरितः तं कारागारे यातना अपि भोगनीया। सरकारतः सल्लाह: यदि क्षमा प्रार्थयेत्, तर्हि मुक्तिः, किन्तु मजरुहः अस्मिन् सन्तोषं न दत्तवन्तः। तस्मात् द्विवर्षपर्यन्तं तं कारागारं प्रेषितम्। जेलवासात् तेषां पारिवारिकं आर्थिकस्थितिः क्लिष्टा अभवत्। एवं मजरुहसुलतानपुरीः साहित्ये, शायरी-विश्वे, चलचित्रगीतलेखन च अद्वितीय योगदानं कृतवान्, येन अद्यापि ते जनानां हृदयानि स्पृशन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता