उत्तर प्रदेशय राज्यपाल आंनदीबेन पटेलो विजय दशमी पर्वणि प्रदेशवासिभ्योऽददात् वर्धापनानि
लखनऊ, 1 अक्टूबरमासः (हि.स.)।विजयादशमी (दशहरा) पर्वः द्वितीयं अक्टूबरं गुरुवासरे समग्रे राष्ट्रे मन्यते। तस्मिन् दिने राष्ट्रपिता महात्मा गान्धी महोदयस्य च पूर्व–प्रधानमन्त्री स्वर्गीय लालबहादुर–शास्त्री–जयंती अपि समाराध्यते। उत्तरप्रदेशस्य राज्यपाला
उत्तर प्रदेश की राज्यपाल आंनदीबेन पटेल


लखनऊ, 1 अक्टूबरमासः (हि.स.)।विजयादशमी (दशहरा) पर्वः द्वितीयं अक्टूबरं गुरुवासरे समग्रे राष्ट्रे मन्यते। तस्मिन् दिने राष्ट्रपिता महात्मा गान्धी महोदयस्य च पूर्व–प्रधानमन्त्री स्वर्गीय लालबहादुर–शास्त्री–जयंती अपि समाराध्यते।

उत्तरप्रदेशस्य राज्यपाला आनन्दीबेन–पटेल महोदयया विजयादशमी–पर्वे च उभयजनानां महापुरुषानां जयंती अवसरान्तरे प्रदेशवासिनः अभिनन्दिताः।

राज्यपालायाः बुधवासरे समर्पिते संदेशे उक्तम् – “अयं पावनः पर्वः अस्मान् स्मरयति यत् असत्यं यद्यपि प्रबलं स्यात्, अन्ततः विजयः केवलं सत्यस्य धर्मस्य च भवति। दशहरा दुष्टेः उपरि धर्मसत्यस्य जयस्य प्रतीकः अस्ति। एषः प्रत्येकं नागरिकं प्रेरयति यत् अस्माकं जीवनात् अज्ञानं, अन्यायं, असत्यरावणं च नष्ट्यन्तुं, सद्भावं, साहसं, सदाचारं च स्थापयेम।”

राज्यपालया राष्ट्रपिता महात्मा–गान्धी–जीवितस्य, पूर्वप्रधानमन्त्री स्वर्गीय लालबहादुर–शास्त्री–जीवितस्य स्मरणं कृत्वा देश–प्रदेशवासिनः हार्दिकशुभकामनाः प्रदत्ताः।

गान्धी–जीवितं सत्य, अहिंसा, करुणा, सेवा च संदेशं प्रददाति। महोदयेन दर्शितम् यत् महान् परिवर्तनः अपि नैतिक–मूल्यानि मानवीय–आचरणं च अनुगृह्य साध्यते। अद्य आवश्यकं यत् अस्य आदर्शान् स्मृत्यैव न, जीवनमार्गप्रदर्शकत्वेन च स्वीकरोम। एषा एव सच्चा श्रद्धांजलिः स महात्मायै यः समग्रमानवजातये नूतनदिशा प्रदत्तवान्।

तत्पश्चात् भारतस्य द्वितीयप्रधानमन्त्री लालबहादुर–शास्त्री–जी स्मर्यते। शास्त्री–जीवितं दर्शयति यत् नेतृत्वस्य अर्थः सत्ता न, सेवा एव। तेषां “जय–जवान, जय–किसान” इति अमरमन्त्रः अद्यापि राष्ट्रस्य आत्मनि स्पन्दति तथा प्रत्येकं नागरिकं कर्तव्यपथे दृढं स्थितुं प्रेरयति।

----------------------

हिन्दुस्थान समाचार