Enter your Email Address to subscribe to our newsletters
वॉशिंगटनम्, 1 अक्टूबरमासः (हि.स.)।
अमेरिकायां संघीयबजटस्य अप्राप्त्याः कारणात् सरकारं शटडाउनस्य सामनां कर्तुं बाध्यते। पूर्वमेव महत्त्वपूर्णकाले अमेरिकीराष्ट्रपतिः डोनाल्ड् ट्रम्प् सीनेट् मध्ये फंडिंग्-बिलं पारितुं न शक्नुवन्। मङ्गलवासरे रात्रौ बिलस्य मतदानस्य परिणामः एवम्—समर्थने ५५ मताः, विरोधे ४५ मताः। पारितुं ६० मतानां आवश्यकता आसीत्।
अमेरिकीराष्ट्रपतये डोनाल्ड् ट्रम्पाय महत् झटका प्राप्तः। ट्रम्प्-पक्षस्य सीनेट् मध्ये अस्थायीफंडिंग्-बिलं पारितुं न्यूनतमं ६० मताः अपेक्षिताः, किन्तु केवलं ५५ मताः प्राप्ताः। सरकारीखर्चबिलं पारितुं रिपब्लिकन्-पक्षस्य कमपि सप्त डेमोक्रेट्-सांसदाः समर्थनं आवश्यकम् आसीत्। अतः प्रस्तावः असफलः अभवत्।
सौ-सदस्यीयां सीनेट् मध्ये रिपब्लिकन्-सांसदाः ५३, डेमोक्रेट्-सांसदाः ४७, २ निर्दलीयाः च सन्ति। फंडिंग्-बिलं पारितुं ६० मताः अनिवार्याः सन्ति।
१.७ लाख कोटि डॉलर्स् मूल्यस्य बजटः अस्मिन संकटस्य कारणम्। एषः बजटः संघीय-एजेंस्यानां संचालनं यथावत् कुर्याति, तथा अमेरिकाबजटस्य लगभग एक-चतुर्थांशं एव। प्रस्तावस्य असफलतायाः अनन्तरं ट्रम्प्-प्रशासनस्य आवश्यकं फंडिंग् नास्ति। अनेकेषु संघीयकार्येषु विघ्नः सम्भवति।
अमेरिकायाः कानूनानुसार यावत् बजट् वा अस्थायीफंडिंग्-बिल् पारितः नास्ति, तावत् अनेके गैर-आवश्यक सरकारीविभागाः सेवाः च निरुत्साहेन बंदः करणीया। एतत् शटडाउन इति कथ्यते।
अमेरिकायां ०१ अक्टोबर् आरभ्य नववित्तवर्षः लागू भवति। फंडिंग्-बिलस्य अप्राप्तौ शटडाउन आरम्भे लगभग ४०% सरकारीकर्मचारिणः, यथा ८ लक्षः कर्मणः, वेतनविहीनः अवकाशे प्रेषितुं शक्यन्ते।
सप्तवर्षपर्यन्तं प्रथमवारं भविष्यति, यदा धनाभावात् अमेरिका-देशे अनेके सेवाः प्रभाविताः स्युः। २०१८ तमे वर्षे ट्रम्पस्य पूर्वकार्यकालमध्ये शटडाउन ३४ दिनानि स्थगितः। विगत ५० वर्षेषु फंडिंग्-बिलस्य स्थगनात् अमेरिका देशे २०वारं शटडाउन आसीत्। ट्रम्पस्य पूर्वकार्यकालमध्ये एव ३वारं सरकारं शटडाउनस्य सामनां कृतवती।
---------------
हिन्दुस्थान समाचार