वाराणसी: देशस्य यूनां जीवनं प्रत्या धारियां चलचित्रं 'खेल पासपोर्ट का'
—बीएचयू आईआईटी इत्यनयोः पुरातनच्छात्रो राजवंत शर्मा चलचित्रमकरोत् ,बोधितं जनस्य जीवने प्रपत्रीयं महत्वम् वाराणसी,01 अक्टूबरमासः (हि.स.)।मनसि यदि किञ्चित् साधयितुं उत्साहः दृश्यते तर्हि आयुः किंचित् महत्त्वं न धत्ते इति प्रतिपादितवान् राजवंत–शर्मा न
प्रतीक


—बीएचयू आईआईटी इत्यनयोः पुरातनच्छात्रो राजवंत शर्मा चलचित्रमकरोत् ,बोधितं जनस्य जीवने प्रपत्रीयं महत्वम्

वाराणसी,01 अक्टूबरमासः (हि.स.)।मनसि यदि किञ्चित् साधयितुं उत्साहः दृश्यते तर्हि आयुः किंचित् महत्त्वं न धत्ते इति प्रतिपादितवान् राजवंत–शर्मा नामकः, यः पूर्वं आईआईटी–बीएचयू–सिविल–इञ्जीनियरिङ् विभागस्य छात्रः आसन्। उत्तरप्रदेशस्य सरकारस्य सिंचायविभागे राजपत्रित–अधिकारीरूपेण निवृत्तः सन्, तस्मिन् मध्ये किञ्चित् विशेषं कर्तुं इच्छया उत्स्फूर्तः अभवत्। ततः सः बनारसात् त्यक्त्वा मायानगरं मुंबईं गतवान्। अत्र कतिपयदिनपर्यन्तं संघर्षं कृत्वा सः चलचित्रनिर्देशकं अर्जुन–राज इत्यस्मै सम्पर्कं कृतवान्। ततः उभयौ युवानां वास्तविकजीवनकथायाः आधारतः “खेल–पासपोर्टका” नामकं चलचित्रं निर्मितवन्तौ।

राजवंत–शर्मा–वक्तव्येन अनुसारं, चलचित्रः तेषां युवानां जीवनकथां दर्शयति, येषां विदेशे उत्तमं जीवनं साधितुं इच्चा अस्ति। किन्तु पासपोर्ट–दुरूपयोगे फसन्ति। चलचित्रे दृश्यते यत् कागजातस्य मानवजीवने किं महत्त्वं यदि तानि दुष्ट–हस्ते प्राप्तानि स्यु: तर्हि जीवनम् अपि विनश्यति। एषः चलचित्रः देशभक्तिपरः अस्ति। चलचित्रे क्रिया, भावनात्मकता, देशभक्तेः उत्साहश्च पूर्णतया दृश्यते। यत् अद्यतया युवपुत्रेभ्यः प्रेरणां प्रदास्यति तथा कठिनां सत्यतां ज्ञातुं साहाय्यं करिष्यति।

राजवंत–शर्मा उक्तवान् – “जून् 2019 मध्ये पत्नीस्य देहान्तात् पश्चात् मम जीवनं समाप्तं इति अनुभूतं, किन्तु समाजे किञ्चित् कर्तुं इच्छा मां मुंबईं नेतवती। तत्र अर्जुन–राज इत्यस्मिन् निर्देशकः सह मम मिलनं जातम्। सः कथां निर्माणे इच्छां व्यक्तवान्, येन विशेषतः युवा वर्गः समाजे क्लिष्टः। मम मनसि पासपोर्ट–विषये चलन्तं मिथ्या–व्यवहारं प्रति चित्तः व्यग्रः आसीत्। एतस्मात् चलचित्रनिर्माणस्य निर्णयः सम्यक् अभवत्।”

निर्देशक अर्जुन–राजेण प्रतिभा दृष्टा, राजवंत–शर्मा तं अभिनयाय अपि आमन्त्रितः। तस्मात् सः चलचित्रे एकं महत्वपूर्णं पात्रं अभिनीतवान्। चलचित्रः युवानां कथा दर्शयति, ये विदेशे गत्वा स्वप्नं सिद्धं कर्तुं इच्छन्ति। किन्तु दुष्टजनानां जाले फसित्वा पासपोर्ट–दुरूपयोगे जीवनं नष्टं कुर्वन्ति। चलचित्रः दशमि अक्टूबरं प्रक्षिप्तः भविष्यति।

---------------

हिन्दुस्थान समाचार