Enter your Email Address to subscribe to our newsletters
—महादेवायापा समस्त सिद्धयो मातुः सिद्धिदात्र्याः कृपया एवं प्राप्ताः ,भगवान् शिवः अर्द्धनारीश्वरः कथितः
वाराणसी, 01 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिक-नगरी वाराणसी (काशी) मध्ये शारदीय-नवरात्रस्य नवमे अन्तिमे दिने बुधवासरे श्रद्धालवः मैदागिन-गोलघरस्थिते मां सिद्धिदात्री दरबारे हाजिरीं कृत्वा आगताः। दरबारे प्रातःकाले एव दर्शन-पूजनाय भक्ताः आगन्तुं आरब्धवन्तः। भक्ताः माता-पूजनं कृत्वा आह्लादिताः दृश्यन्ते।
मां सिद्धिदात्री-मन्दिरे प्रातःकाले मन्दिरस्य पुजारीणां निरीक्षणे आदि-शक्तेः विग्रहं पञ्चामृत-स्नानेन स्नात्वा विधिपूर्वकं श्रृङ्गारं कृतम्। वैदिक-मन्त्रोच्चारणेभ्यः मध्ये भोग, मङ्गला-आरती च कृत्वा मन्दिरस्य पटः श्रद्धालुभ्यः उद्घाटितः। दरबारं उद्घाट्य पूजनाय भक्तानां तान्ता अभवत्। भक्ताः जय माता दी उद्घोषयित्वा देवी-दरबारे मत्था-तैलं कृत्वा नारिकेलं, गुडहल-मालां, लाल-चूनरीं, प्रसादं च अर्पयित्वा स्वमुरादां सिद्धिं प्रार्थितवन्तः।
मां दुर्गायाः नवमा शक्ति सिद्धिदात्री इत्यास्ति।
ज्योतिषविद् आचार्य रविन्द्र तिवारी अनुसारं – महानवमी दिने तस्याः पूजन-अर्चनेन सर्वा: सिद्धयः प्राप्यन्ते।
मां जगतः कल्याणाय नव-रूपेभ्यः प्रकटिता, तेषु अन्तिमं रूपं सिद्धिदात्री देवी इति।
शिव-महापुराण, ब्रह्मवैवर्त पुराण, देवी पुराणानुसारम् – भगवान् शिवः तस्याः कृपया सिद्धयः प्राप्य अर्धनारीश्वर इति कथ्यते।
भगवतः शिवस्य प्राप्याः अष्ट-सिद्धयः – अणिमा, महिमा, गरिमा, लघिमा, प्राप्ति, प्राकाम्य, ईशित्व, वशित्व च।
मां सिद्धिदात्री महालक्ष्मीवत् कमले विराजमानास्ति। तस्या: चतुर्भुजा अस्ति। हस्तेषु शङ्खं, गदां, कमल-पुष्पं, चक्रं धृत्वा। मां सिद्धिदात्रीं माता सरस्वतीरूपे अपि मन्यते।
अन्यत्र, मन्दिर-समिति प्रशासनं च दर्शन-व्यवस्थां सुव्यवस्थितां कर्तुं सुरक्षा-विशेष-प्रबन्धान् कृतवन्तः। सुरक्षा-बलस्य तैनाती, बैरिकेडिङ्, श्रद्धालवः-कतारानां नियन्त्रणार्थं विभिन्नमार्गाः च निर्मिताः।
शारदीय-नवरात्रस्य अन्तिमे दिने दुर्गाकुण्ड-स्थिते कुष्माण्डा दरबार सहित अन्ये देवी-मन्दिरे अपि जनाः दर्शन-पूजनाय आगतवन्तः।
---------------
हिन्दुस्थान समाचार