Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 01 अक्टूबरमासः (हि.स.)। भारतीय-नारी-क्रिकेट-दलः एकदिवसीय-विश्वकपस्य आरम्भे अत्युत्तमं प्रदर्शनम् अकरोत्, उद्घाटन-मैच् मध्ये श्रीलङ्कां ५९ अङ्कैः पराजितवती। बरसापारा-क्रिकेट- सम्पन्ने अस्यां स्पर्धायां भारतस्य विजयायाः नायिका आसीत् दीप्ति-शर्मा या बल्लेन च गोलेन च उत्कटं सामर्थ्यं प्रदर्शितवती।
भारतं प्रथमं क्रीडति स्म। आरम्भे त्वरितं विकेट् पतित्वा अपि संघर्षं कृत्वा दीप्ति-शर्मा (८७अङ्कान्) अमनजोत्-कौर् (५७अङ्कान्) च सप्तम-विकेट् कृते १०३ रुनां सहभागितां कृत्वा दलं रक्षितवत्यौ। हरलीन-देओल् (४८) प्रतिका-रावल् (३७) च अपि महत्त्वपूर्णं योगदानं दत्तवन्तौ।
डीएलएस-नियमस्य आधारात् श्रीलङ्कायै २७१ अङ्कस्य लक्ष्यं निर्दिष्टम्। किन्तु सम्पूर्णं दलं ४५.४ ओवर् मध्ये २११ अङ्कान् एव कृत्वा पतितम्। तत्र कप्त्री चमरी-अट्टापट्टू (४३), निलाक्षी-दि-सिल्वा (३५), हर्षिता-समाराविक्रमा (२९) च केचन एव संघर्षं कृतवन्तः।
गोलदाने अपि दीप्ति-शर्मा त्रयः विकेट् अपाकरोत्। स्नेह-राणा, श्री-चरणी च द्वौ-द्वौ विकेट् अपि लब्धवन्तौ। अन्ये गोलदायिनः निरन्तरं भारं संस्थापयामासुः।
अनेन विजयेन सह भारतीयनारीदलः स्पर्धायाः शुभारम्भं कृत्वा पदकप्रयाणं दृढम् आधारं प्राप्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता