Enter your Email Address to subscribe to our newsletters
- मुख्यमंत्री डॉ. यादवः अकरोत् प्रशंसां, महिला सशक्तिकरणस्य अकरोत् दिशि अनुपमारंभम्
भोपालम्, 01 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य ग्वालियर जनपदे आजीविका–मिशनेन सम्बद्धाः महिलाः स्वस्य अद्वितीय–नवाचारेन पर्यावरण–संरक्षणे अनुकरणीयं कार्यं कृतवन्तः। महिलाः महत्तरं, पापडं, अगरबत्तिं, अचारं च त्यक्त्वा गोबरात् प्राकृतिक–पेंटं निर्माणं कृत्वा महिला–सशक्तिकरणस्य अद्वितीयं उदाहरणं प्रदर्शितवन्तः। प्रदेश–मुख्यमन्त्री डा. मोहन यादव अस्य नवाचारस्य प्रशंसा कृत्वा उक्तवन्तः यत् प्रधानमन्त्रिणः “लोकल् फॉर् वोकल्” मन्त्रः तथा महिला–सशक्तिकरण–संकल्पः प्रदेशस्य महिलाभ्यः सार्थकः अभवत्।
गोबरात् प्राकृतिक–पेंटं निर्माणस्य विवरणं जनसंपर्क–अधिकारी मधु सोलापुरकर बुधवासरे प्रकटयत्। ग्वालियर–जनपदे भितरवार विकासखण्डे स्थित खेड़ापति स्व–सहायता समूहस्य सक्रिय–सदस्याः एकत्रिताः गोबरात् प्राकृतिक–पेंटस्य निर्माणं प्रारभ्यन्ते। तासां नवाचारं न केवलं प्रशंसितं, किन्तु आर्थिक–सामर्थ्यं अपि दत्तम्। एषः कार्यः पर्यावरण–संरक्षणे अपि अनुकरणीयं उदाहरणं भवति।
उक्ताः महिलाः प्राकृतिक–पेंटं निर्मित्वा अद्वितीयं तथा सफलं प्रयासं कृतवन्तः। अस्य प्रयासेन न केवलं अतिरिक्त–आयस्य साधनं प्राप्यते, अपितु पर्यावरण–संरक्षणे अपि महत्त्वपूर्णं योगदानं स्यात्। एषः पेंटः गोबरात् निर्मीयते, यस्मिन् कश्चन हानिकारक–रासायनिक–सामग्री प्रयोगः नास्ति। अतः एषः स्वास्थ्याय तथा पर्यावरणाय पूर्णतया सुरक्षितः अस्ति, तथा भित्तीनां आकर्षक–वर्णं अपि दत्तुं समर्थः। सह ४ घण्टेषु पेंटः भित्तौ सुख्यति।
जिला–कलेक्टरः रुचिका चौहान समूह–महिलाभ्यः प्रेरणा दत्त्वा, तासां प्राविधिक–प्रशिक्षणम् च विपणन–सहाय्यं च प्रदत्तवन्तः। भितरवार–ब्लॉक–ग्रामे करहिया स्थातः खेड़ापति स्व–सहायता समूहः आजीविका–मिशनेन आत्मनिर्भरस्य सच्चा–मिसालं प्रदर्शयति। प्राकृतिक–पेंटस्य उत्पादनं स्थानीय–स्तरे रोजगारस्य साधनं च पर्यावरण–अनुकूल विकल्पं च प्रदर्शयति। समूह–महिलाः आर्थिक–रूपेण सशक्ताः भवन्ति।
समूह–सदस्या संध्या कथयति –“वयं पूर्वं केवलं गृह–सीमिताः आस्म, किन्तु अद्य स्वहस्तेन निर्मितं पेंटं विक्रीकृत्वा उत्तमं लाभं प्राप्नुमः। अनेन बालकानां अध्ययनाय गृहखर्चे च साहाय्यं लभामः। प्राकृतिक–पेंटनिर्माण–प्रशिक्षणे नूतनं कौशलं लब्धम्। जनाः अस्माकं पेंटस्य प्रशंसा कुर्वन्ति, यस्मात् आगामिनि कार्ये प्रेरणा मिलति।”
प्रशासनम् अद्य अस्य उत्पादस्य सरकारी कार्यालयेषु एवं संस्थासु उपयोगाय प्रवर्धनं कर्तुं प्रयत्नं कुर्वन्ति। एषा पहलः आगामिनि दिने प्रदेशाय च राष्ट्राय च प्रेरणा भविष्यति।
----------------------------
हिन्दुस्थान समाचार