आईआईटी-खड़गपुरे ८वः राष्ट्रीयः पोषण-मासः २०२५ आचरितः - ‘श्रेष्ठजीवनाय सम्यक् भोजनम्’
खड़गपुरम्, 1 अक्टूबरमासः (हि.स.)। राज्यस्य प्रमुखपहलायाः पोषणमासस्य अन्तर्गतम् भारतीयप्रौद्योगिकीसंस्थानस्य खड़गपुरस्थितः समुदायकायचिकित्सा विभागः डॉ॰ बी.सी. राय बहुविशेषज्ञचिकित्साअनुसन्धानकेन्द्रेण, डॉ॰ श्यामाप्रसादमुखर्जी अतिविशेषज्ञचिकित्सालयस्य
आशा कर्मी हिजली


आईआईटी खड़गपुर में 8वां राष्ट्रीय पोषण माह 2025 मनाया


जीवन के लिए सही भोजन’


आईआईटी खड़गपुर में


खड़गपुरम्, 1 अक्टूबरमासः (हि.स.)। राज्यस्य प्रमुखपहलायाः पोषणमासस्य अन्तर्गतम् भारतीयप्रौद्योगिकीसंस्थानस्य खड़गपुरस्थितः समुदायकायचिकित्सा विभागः डॉ॰ बी.सी. राय बहुविशेषज्ञचिकित्साअनुसन्धानकेन्द्रेण, डॉ॰ श्यामाप्रसादमुखर्जी अतिविशेषज्ञचिकित्सालयस्य सहयोगेन, अष्टमः राष्ट्रीयपोषणमासः २०२५ सफलतया आयोजितः।

अस्य राष्ट्रीयपोषणमासस्य विषयः — “श्रेष्ठजीवनाय उचितं भोजनम्” इति निर्दिष्टः, यस्य उद्देश्यः जनान् समुदायांश्च स्वास्थ्यकरान् आहारविकल्पान् चयनाय सजगान् कर्तुम्, दीर्घकालिकस्वास्थ्यं कल्याणं च प्रोत्साहितुं च अस्ति।

जागरूकताकार्यक्रमः संस्थानस्य हिजली ग्राम्यचिकित्सालये आर.एच.टी.सी. इत्यस्मिन् आस्थितः। अस्मिन् अवसरे देशभरात् १६०-अधिकाः आशाकार्यकर्तारः सक्रियसहभागितया उपस्थिताः आसन्।

कार्यक्रमस्य मुख्यविशेषताः आसन् — पोषण तथा मातृ-शिशुस्वास्थ्यविषये अन्तःक्रियात्मकसत्रम्,

संतुलिताहारविषये व्यवहारिकप्रदर्शनम्, स्वास्थ्यपरीक्षणं जागरूकतासभाश्च, आधारस्तरे स्वास्थ्यकर्मिणां क्षमताविकासकार्यक्रमः।

भारतीयप्रौद्योगिकीसंस्थानं खड़गपुर आशाकार्यकर्तॄणां स्वास्थ्यकर्मिणां च योगदानस्य प्रशंसा कृतवद्, उक्तं च — ते पोषणमासस्य उद्देश्यानाम् पूर्तौ महत्त्वपूर्णं योगदानं वहन्ति। संस्थानं सततं सार्वजनिकस्वास्थ्यपहलासु, समुदायकल्याणे च प्रतिबद्धं अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता