जय श्रीरामस्य जयकारेण सह तपोभूमि चित्रकूटे उत्साहेन निर्गतं रामदलम्
-पुष्प वर्षा्या बहुत्र जातं रामदलस्य स्वागतम् -जनप्रतिनिधयः प्रभु श्रीरामस्य आरतीं कृत्वा अगृह्णात् आशीर्वादम् चित्रकूट,01 अक्टूबरमासः (हि.स.)।भगवान् श्रीरामस्य तपोभूमौ चित्रकूटे 164 वर्षेभ्यः सञ्चालिता रामलीला–कमेटी–द्वारा शारदीय–नवरात्रे अन्तिम
जय श्रीराम के जयकारों के साथ तपोभूमि चित्रकूट में धूमधाम से निकला रामदल


-पुष्प वर्षा्या बहुत्र जातं रामदलस्य स्वागतम्

-जनप्रतिनिधयः प्रभु श्रीरामस्य आरतीं कृत्वा अगृह्णात् आशीर्वादम्

चित्रकूट,01 अक्टूबरमासः (हि.स.)।भगवान् श्रीरामस्य तपोभूमौ चित्रकूटे 164 वर्षेभ्यः सञ्चालिता रामलीला–कमेटी–द्वारा शारदीय–नवरात्रे अन्तिमे दिने महानवमी तिथौ रामलीला–मैदानात् जय–श्रीराम–जयकारैः सह विशालः राम–दलः निर्गतः। भाजपायाः जिलाध्यक्षः महेन्द्र–कोटार्य, जिलासहकारी–बैंक–अध्यक्षः पंकज–अग्रवाल, पूर्व–सांसदः भैरों–प्रसाद–मिश्रा च पूर्व–जिला–अध्यक्षः चन्द्र–प्रकाश–खरे इत्येवानि भगवतः स्वरूपाणां आरतीं कृत्वा राम–दलस्य प्रस्थानं कृतवन्तः।

गाजे–बाजे, हस्ती–अश्व–सहितं निर्गतम् रामदलः नगरस्य सर्वेषु चौराहेषु पुष्प–वृष्ट्या स्वागतं प्राप्नोत्। भगवान् श्रीरामः, सीता माता, लक्ष्मणः तथा भक्त–हनुमान्–झांक्यः जनानां आकर्षण–केंद्रं अभवत्।

नगर–पालिका–मुख्येण शारदीय–नवरात्रे अन्तिमे दिने महानवमी तिथौ शुक्रवारस्य दिनाङ्के रामलीला–मैदानात् राम–दलः निर्गतः। तस्मिन्ते भगवान् श्रीरामः, सीता माता, लक्ष्मणः च भक्त–हनुमान्–झांक्यः अतिशयः आकर्षकः अभवत्। रामदलः धुस–मैदानात् प्रारम्भं कृत्वा LIC–तिराहात् पटेल–चौराहात् रेलवे–स्टेशन–रोड मार्गेण धनुष–चौराहात् बस–स्टैंड पर्यन्तं पुनः धुस–मैदानं समापितः। गाजे–बाजे, डीजे, हस्ती–अश्व–सहितं आधा दर्जन प्रभु श्रीराम–भगवान् शिव–झांक्यः उत्कृष्ट–कलाकारैः सह नगरभ्रमणं कृतम्। राम–दलस्य मार्गे जय–श्रीराम–जयकाराः गुंजिताः।

जनाः भगवान् श्रीरामः, सीता माता, लक्ष्मणः तथा हनुमान्–आरतीं कृत्वा पुष्प–वृष्ट्या राम–दलस्य सहभागी–रामभक्तान् स्वागतवन्तः।

नगर–पालिका–अध्यक्षः नरेन्द्र–गुप्ता दूरभाषे उक्तवान् – एषा ऐतिहासिक–रामलीला 164 वर्षेभ्यः निरन्तरं सञ्चालिता अस्ति। काशी–परन्तु चित्रकूटे सञ्चालिता रामलीला उत्तरप्रदेशस्य द्वितीया पुरातन–रामलीला अस्ति। योगी–सरकार शीघ्रं चित्रकूटस्य रामलीलां प्रान्तीयकृतं करिष्यति, यस्मात् तस्य दिव्यता भव्यता च वर्धिष्यति। चित्रकूट–वासिनां विशेषं योगदानं अस्य प्राचीन–रामलीलायाः आकर्षकत्वे अभवत्।

पूर्व–जिला–अध्यक्षः चन्द्र–प्रकाश–खरे उक्तवान् – “लंकापति–रावणस्य वधस्य पूर्वे चित्रकूटे रामदलः निर्गच्छति। राम–दले सहस्राणि युवानां भागं भवति, ये स्वयमेव गौरवान्वितः अनुभवति।”

रामदलमध्ये सहभागी–जनाः – जिला–सहकारी–बैंक–बांदा–चित्रकूट अध्यक्षः पंकज–अग्रवाल, पूर्व–सांसदः भैरों–प्रसाद–मिश्रा, सभासदः अनुज–निगम, पवन–बद्री, राजा–साहू, शुभम–केशरवानी, समाज–सेवीः राकेश–केसरवानी, नरोत्तम–सिंह, राजीव–श्रीवास्तव, मुन्ना–करवरिया, जानकी–शरण–गुप्ता, नरेश–केसरवानी, अशोक–केसरवानी, अमित–चतुर्वेदी, राजू–जायसवाल, भानु–गुप्ता, राजेश–सोनी, कमलेश–कुमार, अजय–गुप्ता, शुभम–केसरवानी, विष्णु–गुप्ता, नगरपालिका–सफाई–निरीक्षकः कमलाकांत–शुक्ला, स्वच्छता–प्रभारीः शिवा–कुमार, वरिष्ठ–लिपिकः कर्मोत्तर–सिंह, ज्ञान–गुप्ता, रवि–ज्ञानेंद्र, राजेंद्र–राम च अन्यः शत–शत–रामभक्ताः उपस्थिताः।

---------------

हिन्दुस्थान समाचार