शारदीय नवरात्रम् : सिद्धिदात्रीं मातरं पूजयित्वा गृहे भोजिताः कन्याः
मुरादाबादम्, 01 अक्टूबरमासः (हि.स.)।शारदीय-नवरात्रस्य नवमी-तिथौ बुधवासरे सिद्धिदात्री-मातुः पूजनं गृहेषु देवालयेषु च सम्पन्नम्। श्रद्धालवः महानवमी-उपलक्ष्ये स्वगृहेषु कन्यकाः आमन्त्र्य कन्या-पूजनं कृतवन्तः। ताः हल्व-चणक-प्रसादेन भोज्य नवरात्रि-व्रत-स
शारदीय नवरात्र की नवमी तिथि पर घरों में कन्या पूजन करते श्रद्धालु।


शारदीय नवरात्र की नवमी तिथि पर घरों में कन्या पूजन करते श्रद्धालु।


मुरादाबादम्, 01 अक्टूबरमासः (हि.स.)।शारदीय-नवरात्रस्य नवमी-तिथौ बुधवासरे सिद्धिदात्री-मातुः पूजनं गृहेषु देवालयेषु च सम्पन्नम्। श्रद्धालवः महानवमी-उपलक्ष्ये स्वगृहेषु कन्यकाः आमन्त्र्य कन्या-पूजनं कृतवन्तः। ताः हल्व-चणक-प्रसादेन भोज्य नवरात्रि-व्रत-संकल्पं पूर्णीकृतवन्तः।

अतिप्राचीनं सिद्धपीठं श्रीकाली-माता-मन्दिरं लालबागे स्थितम्, तत्र दशमेऽह्नि अपि मेला निरन्तरं प्रवृत्तः। प्रातःकालेऽत्यन्तं प्रभाते एव मन्दिरे माता-पूजायै भक्तानां दीर्घा पङ्क्तिः आसीत्। आगताः भक्ताः मातरं प्रति श्रृङ्गारं, प्रसादं, चूनरीं, फल-फूलादिकं समर्प्य मन्नतं याचितवन्तः।

अद्य शारदीय-नवरात्रस्य नवमी-तिथौ महानगरे देवालयेषु गृहेषु च जनाः प्रथमं पूजा-अर्चनां कृतवन्तः। ततः अनन्तरं नव-कन्याः आमन्त्र्य तासां चरणं पाद्येन प्रक्षालितवन्तः। कन्यकानां ललाटे रोली-तिलकं कृत्वा, कलावं बद्ध्वा, पूजनं च कृतम्। अनन्तरं तासां चरणं स्पृष्ट्वा हल्व-चणक-प्रसादेन भोजनं कृतं, च ताभ्यः उपहारं, पात्राणि, रूप्यकाणि, उत्तरीयं च समर्पितम्।

--------------------

हिन्दुस्थान समाचार