Enter your Email Address to subscribe to our newsletters
- मुख्यमंत्री योगी गोरखपुरे 160 परिवारेभ्यः समर्पितवान् गृहस्य कुंचिकाम्। मुख्यमंत्री 118 कोटिमितरुप्यकाणां 50 विकासपरियोजनानां विहितः उद्घाटनं शिलान्यासः च
गोरखपुर, 10 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन दीपावलिपूर्वसन्ध्यायां गोरखपुरे दरिद्रजनानां प्रति अनमोलं उपहारम् प्रदत्तम्। पाम् पैराडाइज् नामकस्य देवरियाबायपासस्थितस्य उच्चभवनसमुच्चयस्य अन्तर्गतं १६० परिवारभ्यः ईडब्ल्यूएस्/एलआईजी वर्गयोः गृहाणि प्रदत्तानि। तेषु ८० गृहाणि आर्थिकदृष्ट्या दुर्बलवर्गस्य (EWS) कृते, ८० गृहाणि निम्नआयवर्गस्य (LIG) कृते च निर्दिष्टानि। तस्मिन्नवसरे गोरखपुरविकासप्राधिकरणस्य (GDA) ११८ कोटीरूप्यकमूल्ययुक्ताः ५० विकासपरियोजनाः उद्घाटिताश्च शिलान्यासिताश्च अभवन्। कार्यक्रमे मुख्यमन्त्रिणा पौधारोपणं अपि कृतम्।
समारोहे मुख्यमन्त्रिणा उक्तं यत् — “प्रत्येकस्य परिवारस्य एषा एव कामना यत् अस्य स्वगृहं स्यात्, शिरसः उपरि छाया स्यात्।” अद्य १६० परिवाराणि दीपावल्याः शुभसन्ध्यायाम् एतत् मंगलोपहारं प्राप्तवन्ति। कार्तिकमासस्य शुभमुहूर्ते प्राप्तं एतत् लाभं विशेषं कृतं भवति। एकस्मिन् परिवारि औसतनं पञ्च-षट्सदस्याः सन्ति, अतः सप्तशताधिकाः जनाः प्रत्यक्षं लाभं प्राप्नुवन्ति। एषा केवलं आवासप्राप्तिः न, किन्तु जीवनस्य एकः महत्त्वपूर्णः प्रसङ्गः अस्ति।
मुख्यमन्त्रिणा उक्तं यत् गृहवितरणप्रक्रिया पूर्णतया पारदर्शिता सहितं सम्पन्ना। जीडीए-योजनायां ४० विस्थापितपरिवाराणां प्राथमिकता दीया, शेष १२० परिवाराणां चयनं लॉटरीप्रणाल्या अभवत्। ९००० आवेदनानां मध्ये एते सौभाग्यशालिनः चयनिताः। विकासप्राधिकरणं शीघ्रं शेषान् आवश्यकजनान् कृते आवासप्रक्रियां वर्धयतु इति तेन उक्तम्।
ईडब्ल्यूएस् गृहाणि ३५ वर्गमीटरपरिमितानि, यानि बाजारमूल्येन १३–१५ लक्षरूप्यकपर्यन्तं मूल्यवन्ति सन्ति, किन्तु शासनस्य अनुदानेन केवलं ५.४० लक्षरूप्यकयोजनया प्रदीयन्ते। एलआईजी गृहाणि ४१ वर्गमीटरपरिमाणानि, बाजारमूल्येन १९–२० लक्षस्य तुल्यानि, किन्तु केवलं १०.८० लक्षरूप्यकेन प्रदत्तानि।
मुख्यमन्त्रिणा उक्तं यत् “यदा शासनं जनप्रतिनिधयश्च सत्यनिष्ठाः भवन्ति, तदा दरिद्रजनानां स्वगृहप्राप्तौ किञ्चित् अपि बाधा न भवति।”
सः उक्तवान् एषः आवासप्रदेशः अत्युत्तमः, समीपे एव रामगढतालः, प्राणिसंग्रहालयः (Zoo), च खोराबारप्रदेशः सन्ति। तस्य समीपे एव सांसद् रविकिशनस्य निवासः अपि अस्ति। एषा हायराइज् बिल्डिंग् सर्वाभिः आधुनिकसुविधाभिः युक्ता। तेन निर्देशः दत्तः यत् — विकासप्राधिकरणैः गृहसमितयः गठनीयाः, यथा लिफ्टसेवा च अन्याः व्यवस्थाः नियमितं संवर्ध्येरन्।
मुख्यमन्त्रिणा गोरख एन्क्लेव्, राप्तिनगर, पत्रकारपुरम् इत्यादीनां पूर्वयोजनानामपि उल्लेखः कृतः। तेन उक्तं यत् — “दरिद्रजनानां, पथविक्रेतॄणां, श्रमिकानां, पत्रकाराणां, अधिवक्तॄणां, वैद्येषां, शिक्षकेषां, व्यापारीणां च कृते समयसमये विशेषयोजनाः प्रस्तुताः भविष्यन्ति।
मुख्यमन्त्रिणा उद्घोषितं यत् — “उत्तरप्रदेशे अद्य पर्यन्तं षष्टिलक्षाधिकाः दरिद्रजनाः आवासान् प्राप्तवन्तः।” प्रधानमन्त्रिणा नरेन्द्रेण मोदीना गतैकादशवर्षेषु देशव्यापी चत्वारि कोटि गृहानि निर्मितानि। “सद्भावनया एव सत्कर्माणि सम्पद्यन्ते — यदा जनाः सद्गुणयुक्तं शासनं वृतवन्ति, तदा विकासः दरिद्रजनान् पर्यन्तं गच्छति।”
मुख्यमन्त्रिणा अपि उक्तं यत् खोराबारयोजना शीघ्रं प्रवर्तिष्यते। प्रयागराजे गतवर्षे माफियाजनैः कब्जितभूमौ ७६ गृहाणि दरिद्रजनानां कृते निर्मितानि आसन्, लखनऊमध्ये अपि एषः उपक्रमः प्रवर्तते। तेन उक्तं — “अद्य उत्तरप्रदेशे माफियानां हवेलीनां स्थाने दरिद्रजनानां गृहाणि निर्मीयन्ते।”
एतस्मिन् अवसरे केन्द्रीयमन्त्री कमलेशः पासवान्, सांसद् रविकिशनशुक्लः, जिलापरिषदध्यक्षा साधना सिंहा, महापौरः डॉ. मंगलेशः श्रीवास्तवः, विधायिनः फतेहबहादुरसिंहः, महेन्द्रपालसिंहः, विपिनसिंहः, श्रीरामचौहानः, राजेषत्रिपाठीः, प्रदीपशुक्लः, महिलायोगस्य उपाध्यक्षः चारूचौधरी च अन्ये बहवः जनप्रतिनिधयः उपस्थिताः आसन्।
एवं मुख्यमन्त्रिणा योगिना दीपावलिपूर्वं दरिद्रजनानाम् आवासप्रदानरूपेण नूतनसुखसन्देशः प्रदत्तः, यः “सर्वे भवन्तु सुखिनः” इत्यस्य भावस्य प्रत्यक्षं मूर्तिरूपं दर्शयति।
हिन्दुस्थान समाचार