Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 10 अक्टूबरमासः (हि.स.)।विदेश-मन्त्रिणा डॉ. एस्. जयशंकरैः एतस्मिन् अधिवेशनं आयोजितम्। अफगानिस्तान-विदेश-मन्त्रिणः अमीर-ख़ान मुत्ताक़ी सह विस्तृतं संवादं कृतम्। उभयपक्षाभ्यः पारस्परिक-हितानां महत्त्वपूर्ण-विषयानां च क्षेत्रीय-घटनाक्रमाणां च चर्चा अभवत्।
विदेश-मन्त्रिणा जयशंकरैः उक्तम् — “अद्य नई-दिल्लीमध्ये मौलवी अमीर-ख़ान मुत्ताक़ी-महानुभावेन मिलित्वा प्रसन्नता अभवत्। अस्या यात्रा भारत-अफगानिस्तान स्थिर-मित्रता वृद्ध्यै तथा द्विपक्षीय-संबंधेषु प्रगति-कराय महत्त्वपूर्णं पादक्रमम् अस्ति।
चर्चायाम् अभवत् — अफगानिस्तानस्य विकासः, द्विपक्षीय-वाणिज्य, क्षेत्रीय-अखंडता, स्वतंत्रता, जन-संपर्काः, क्षमता-निर्माणं च। भारतः काबुलस्थितं तकनीकी-मिशनम् भारतीय-दूतावास-स्तरे उन्नतं करिष्यति।
अमीर-ख़ान मुत्ताक़ी-महानुभावाय ५ एम्बुलेंसः प्रदत्ताः। एषः २० एम्बुलेंस् तथा अन्य चिकित्सा-सामग्री उपहारस्य अंशः। एषः अफगान-जनानां प्रति दीर्घकालिक-सहाय्यं सूचयति।
उभय-नेतृभ्यः संयुक्त-वक्तव्यं प्रकाशितम्। तस्मिन् उक्तम् — अफगानिस्तानस्य आर्थिक-सुधारं विकास-आवश्यकतायाः दृष्ट्या, भारतं विकास-सहयोग-परियोजनासु, विशेषतः स्वास्थ्य-सेवा, सार्वजनिक-अवसंरचना, क्षमता-निर्माणे अधिकं योगदानं दातुं सहमतः।
स्वास्थ्य-सेवा सहयोग-योजना अन्तर्गतं थैलेसीमिया-केंद्रस्य स्थापना,आधुनिक-निदान-केंद्रस्य निर्माणं,काबुलस्थितं इंदिरा गांधी बाल-स्वास्थ्य संस्थान मध्ये हीटिंग-सिस्टम प्रतिस्थापनं च।
काबुल-बगरामी-जिलायां ३० शय्यां-युक्तं चिकित्सालयं, काबुल-ऑन्कोलॉजी-केन्द्रं, ट्रॉमा-केंद्रं, पक्तिका, खोस्त, पक्तिया प्रान्तेषु ५ प्रसूति-स्वास्थ्य-क्लिनिक्।
अफगान-नागरिकेभ्यः ७५ कृत्रिम-अंग-प्रतिस्थापनानि सफलतया कृतानि। एतत् अफगान-सरकार-आंतरराष्ट्रीय-संघेन प्रशंसितम्। भारतः चिकित्सा-सहाय्यं उच्च-गुणवत्तायुक्त-स्वास्थ्य-सेवां च प्रदातुं निरंतरं प्रयत्नशीलः।
क्षमता-निर्माणे — भारतः ई-आई.सी.सी.आर.-छात्रवृत्ति-योजना अन्तर्गतं अफगान-छात्रेभ्यः छात्रवृत्ति दत्तवती। अन्य छात्रवृत्ति-कार्यक्रमेषु भारतीय विश्वविद्यालयेषु अध्ययन-सम्भावनायाः अवसराणि सक्रियतया अन्वेषितानि।
भारतं भूकम्प-प्रभावितेषु क्षेत्रेषु आवास-निर्माणे अफगान-सरकारं साहाय्यं कर्तुं इच्छति। मुत्ताक़ी-महानुभावेन भारतस्य प्रतिबद्धता पुष्टता।
अत्यावश्यक-मानवीय-सहाय्याय — जबरन-पुनर्निवासित-शरणार्थिनां आवश्यकतायाः पूर्त्यर्थं भारतस्य भौतिक-सहाय्यं प्रशंसितम्।
उभयपक्षाभ्यः भारत-अफगान मानवीय-सहाय्य-कार्यक्रमाणां प्रगति-पुनरावलोकनं कृतम्, यत्र खाद्यान्न, सामाजिक-सहाय्य-सामग्री, विद्यालय-सामग्री, आपदा-राहत-सामग्री, कीटनाशक-आपूर्तिः च सम्मिलिता।
सांस्कृतिक-संपर्क-वृद्धये खेल, विशेषतः क्रिकेटे सहयोगस्य संवर्धनम् अपि चर्चितम्।
भारत-अफगानिस्तान हवाई-माल-ढुलाई-गलियारे आरम्भं स्वागतनीयम्। अनेन प्रत्यक्ष-वाणिज्य-सम्पर्कः वृद्धिं प्राप्स्यति। अफगान-पक्षेन भारतीय-कंपन्यः खनन-क्षेत्रे निवेशाय आमन्त्रिताः।
हेरात्-सलमा-बांध-निर्माण-रखरखाव-सहाय्यं भारतस्य सराहना। सतत् जल-प्रबंधनस्य महत्त्वं, ऊर्जा-आवश्यकता पूर्ति, कृषि-विकासाय जलविद्युत् परियोजनायाम् सहयोगे सहमति।
विदेश-मन्त्रिणा जयशंकरैः पहलगाम्-संकट-आक्रमणस्य निन्दा, भारत-जन-सरकारेण व्यक्त-समानता-भावस्य प्रशंसा।
उभयपक्षाभ्यः संप्रभुता क्षेत्रीय-अखंडता च सम्मान्य। विदेश-मन्त्रिणा भारत-रक्षा-चिन्ता दृष्ट्या अफगान-पक्षस्य समझना प्रशंसिता।
अफगान-विदेश-मन्त्रिणा प्रतिबद्धता पुनः उद्घोषिता — अफगान-सर्वकारो भारत-विरुद्ध किसी समूह/व्यक्तेः अफगान-भूमेः उपयोगं न करिष्यति।
विदेश-मन्त्रिणा नंगरहार-कुनार-प्रान्ते हाल-आयातक-भूकम्पे जन-धन-हानि प्रति शोक व्यक्तः।
--------------
हिन्दुस्थान समाचार