Enter your Email Address to subscribe to our newsletters
रोजगार-महाकुम्भे अपि ऑफलाइन अभ्यर्थिनः सहभागितुं न शक्नुवन्ति। किन्तु यूएई तथा ओमान देशयोः रोजगारलाभाय अवसरः उपलब्धः।
वाराणसी, 11 अक्टूबरमासः (हि.स.)। उत्तरप्रदेश-सर्वकार युवानां कृते वैश्विक-रोजगार-सुविधाः प्रदातुम् एकं महत्त्वपूर्णं पादक्रमम् आरभते। मुख्यमंत्री योगी आदित्यनाथस्य उपक्रमः अन्तर्गत १४–१५ अक्टूबरमध्ये गोरखपुरे मदनमोहनमालवीय-प्रौद्योगिकी-विश्वविद्यालये द्विदिनीयं “रोजगार-महाकुंभ–२०२५” आयोज्यते।
अस्मिन् महाकुंभे न केवलं भारतदेशे, किन्तु विदेशेषु अपि रोजगारं इच्छन्तः युवानां महती संख्या उद्योगं प्राप्तुं शक्नोति। विशेषतया वाराणसीजनपदस्य कुशल-अकुशलश्रमिकाः, येषु वैधः पासपोर्ट् अस्ति, ते संयुक्त-अरब-अमीरात् (यूएई) तथा ओमान् देशयोः प्रसिद्ध-कंपन्यां मध्ये रोजगारलाभाय सुवर्णसुविधा प्राप्नुवन्ति।
— ४६ विदेशी कंपन्याः रोजगारं दद्युः
रोजगार-महाकुंभे यूएई तथा ओमान् देशयोः ४६ कंपन्याः नियुक्तिम् करिष्यन्ति। एते कंपन्याः कुलं १०,६५५ पदानां रिक्तयः पोर्टले प्रकाशिताः। इच्छुकाः अभ्यर्थिनः सेवायोजन विभागस्य पोर्टल (rojgaarsangam.up.gov.in)मध्ये निःशुल्कं पञ्जिकरणं कृत्वा महाकुंभे भागं ग्रहीतुं शक्नुवन्ति।
— नियुक्तीभ्यः योग्यानि पदानि
महाकुंभे विविध-प्रकाराणां तकनीकी-च श्रमिकपदानां भर्ती भविष्यति। एतेषु पदेषु—
विनिर्माण-श्रमिक, प्रबन्धकः, मोबाइल-अभियन्ता, पंप-अभियन्ता, मिक्सर-चालकः, फोरमैन (सिविल), बृहत्-भारयानचालकः, लोकायान-चालक, शटरिंग-कारपेंटर, हेल्पर इत्यादयः। मासिकवेतनं २४,०००–१,२०,७६९ रूप्यकाणि अस्ति। चयनिताः अभ्यर्थिनः स्वपदं च योग्यता च अनुसारं मासिकं वेतनं प्राप्नुवन्ति।
— केवल ऑनलाइन पञ्जिकरणेन प्रवेशः
महाकुंभस्य प्रभारी दीपसिंहः तथा सहायक-निदेशकः (सेवायोजन) मुकेशकुमारः सूचितवन्तः यत् केवलम् ऑनलाइन पञ्जीकरणं कृताः अभ्यर्थिनः एव महाकुंभे भागं ग्रहीतुं शक्नुवन्ति। ऑफलाइन माध्यमेन आगताः अभ्यर्थिनः प्रवेशं न लभन्ते। महाकुंभे सहभागीभ्यः आवश्यकं यत्—शैक्षिक-योग्यता प्रमाणपत्रं, वैधः पासपोर्ट्, आधारकार्ड्, लघुच्छाया चित्रं च मूल प्रतिं च प्रतिलिपिपत्रम् च अनिवार्यं सहैव अनायासम् आनेव्यम्।
— “हर हाथ को काम” प्रति दृढं पादक्रमः
उत्तरप्रदेश-सर्वकारस्य रोजगार-मिशनस्य अन्तर्गतम् आयोजितं एतत् महाकुंभं मुख्यमंत्री योगी आदित्यनाथस्य “हर हाथ को काम” इत्यस्य लक्ष्यस्य अङ्गम् अस्ति। राज्यस्य युवानां कृते देश–विदेशयोः रोजगार-सुविधाः व्यापकं रूपेण प्रदातुं सर्व उद्देश्यम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता