प्रधानमंत्री धनधान्य कृषि योजनायाः अंतर्गते कार्यक्रमः आयोजितः
कानपुरम्, 11 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रि-धनधान्य-कृषि-योजनायाः अन्तर्गतं शनिवासरे विकासभवन-सभागरे बृहद् कार्यक्रमः आयोज्यताम्। तस्मिन् कार्यक्रमे विशिष्ट-अतिथेः रूपेण मुख्यविकासाधिकारी दीक्षा जैन सहभागी अभवन्। कार्यक्रमस्य शुभारम्भं मुख्यपश
कार्यक्रम के दौरान मैत्रीय कर्मी को सम्मानित करती सीडीओ दीक्षा जैन व अन्य का छायाचित्र


कानपुरम्, 11 अक्टूबरमासः (हि.स.)।

प्रधानमन्त्रि-धनधान्य-कृषि-योजनायाः अन्तर्गतं शनिवासरे विकासभवन-सभागरे बृहद् कार्यक्रमः आयोज्यताम्। तस्मिन् कार्यक्रमे विशिष्ट-अतिथेः रूपेण मुख्यविकासाधिकारी दीक्षा जैन सहभागी अभवन्। कार्यक्रमस्य शुभारम्भं मुख्यपशुचिकित्साधिकारी डॉ. आई. एन. चतुर्वेदी कृतवन्तः। ते कार्यक्रमस्य महत्त्वं प्रकाशयित्वा उक्तवन्तः यत् गोकुल्-मिशनस्य अन्तर्गत कृत्रिमगर्भाधानक्षेत्रे उत्कृष्टं कार्यं कुर्वन्ति तेषां मैत्री (एमएटीआरआई) कर्मणां सम्मानं कृतम्।

जनपद-नगरस्य १२ मैत्री-कर्मिणः उत्तरप्रदेश-पशुधन-विकास परिषद् द्वारा मुख्यविकासाधिकारीणैव सम्मानिताः प्रमाणपत्रैः च पूरिताः। मुख्यविकासाधिकारी श्रीमती दीक्षा जैन अवदत् यत् पशुपालनविभागेन प्रशिक्षिताः पैरावेट्स् च मैत्री-कर्मिणः विभागेन सह कार्यं कुर्वन्ति, विशेषतः टीकाकरणे कृत्रिमगर्भाधाने च, यतः पशुधनविकासे लक्षणीयं योगदानं सिध्यति।

कार्यक्रमे दिल्लीतः आयोज्य उद्घाटन-सम्मेलनस्य प्रत्यक्ष-प्रसारणं (वेबकास्टिङ्) अपि क्रियते। तं मुख्यविकासाधिकारी, परियोजना-निदेशकः, जिला-ग्रामीण-विकास-अभिकरणः, मुख्यपशुचिकित्साधिकारी, उपमुख्यपशुचिकित्साधिकारी, पशुचिकित्साधिकारी, पशुधनप्रसाराधिकारी, च उपस्थितमैत्री-कर्मिणः अपश्यन्।

हिन्दुस्थान समाचार