प्रत्येकस्मिन् गृहे स्वदेशीसंकल्पः, आत्मनिर्भरभारताभियाने मीरजापुरतः उद्भूतः दृढध्वनिः
- भारतीयजनतापक्षस्य पत्रकारसम्मेलनम्, स्वदेशी-प्रोत्साहनस्य आह्वानम्। मीरजापुरम्, 11 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य जिल्यधिकारे कार्यालये बरौधा-कचारस्थले शनिवासरे “आत्मनिर्भर भारत-संकल्प-अभियान” इति विषयेन पत्रकारसम्मेलनः आयोजितः आसीत्। का
भाजपा जिला कार्यालय बरौधा कचार में आयोजित प्रेस वार्ता


- भारतीयजनतापक्षस्य पत्रकारसम्मेलनम्, स्वदेशी-प्रोत्साहनस्य आह्वानम्।

मीरजापुरम्, 11 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य जिल्यधिकारे कार्यालये बरौधा-कचारस्थले शनिवासरे “आत्मनिर्भर भारत-संकल्प-अभियान” इति विषयेन पत्रकारसम्मेलनः आयोजितः आसीत्। कार्यक्रमस्य सञ्चालनं जनपद-माध्यमप्रभारी ज्ञानप्रकाशदूबे इत्यनेन कृतम्, प्रमुखवक्तारूपेण च जनपदाध्यक्षः बृजभूषणसिंह उपस्थितः आसीत्।

अस्मिन् कार्यक्रमे मडिहान-विधानसभायाः विधायकः रमाशंकरसिंहपटेलः, नगर-विधायकः रत्नाकरमिश्रः, मझवां-विधायिका शुचिस्मिता-मौर्या, जनपद-पंचायताध्यक्षः राजूकन्नौजिया, चेयरमैन् डीसीबी-जगदीशसिंह-पटेल इत्यादयः अनेकाः जनप्रतिनिधयः उपस्थिताः आसन्।

मुख्यअतिथिः बृजभूषणसिंहः उक्तवान् यत् आत्मनिर्भर-भारत-अभियानस्य उद्देश्यः राष्ट्रं आर्थिक-सामाजिकदृष्ट्या सशक्तं कर्तुमेव अस्ति। सः अवदत् — “हर-घर-स्वदेशी” इति, “वोकल-फॉर-लोकल” इति च संकल्पेन भारतेन गतैकादशवर्षेषु अनेकेषु क्षेत्रेषु ऐतिहासिकः विकासः प्राप्तः। जलमार्गानां संख्या ३ तः ३० पर्यन्तं, अखिलभारतीय आयुर्विज्ञानसंस्थानानि (AIIMS) ७ तः २२ पर्यन्तं, मेट्रो-जालं २४८ किमी तः १०१३ किमी पर्यन्तं, विमानतलानि च ७४ तः १६० अधिकानि अभवन्।

सः जनपदवासिनः प्रति आह्वानं कृतवान् यत् दीपावली, धनत्रयोदशी, होली इत्यादिषु उत्सवेषु स्वदेशी-उत्पादनानि एव ग्राह्याणि स्युः, यतः एवमेव प्रधानमन्त्रिणः नरेन्द्रमोदीपरिकल्पितः आत्मनिर्भरभारतस्वप्नः साकारः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता