आचार्य मनोज दीक्षितो जातः अखिल भारतीय सारस्वत परिषदः चयन समितेः राष्ट्रियोऽध्यक्षः
नवदिल्ली, 11 अक्टूबरमासः (हि.स.)।अखिलभारतीयसारस्वतपरिषद् आचार्यं मनोज् दीक्षितं स्वस्य केन्द्रीय-चयनसमितेः राष्ट्रियाध्यक्षरूपे नियुक्तवान्। अस्य औपचारिकस्य घोषणा शनिवासरे परिषदस्य महानिदेशकः तथा राष्ट्रियसंयोजकः डॉ. विवेकानन्दः तिवारी कृतवान्। आच
अखिल भारतीय सारस्वत परिषद (फाइल फोटो)।


नवदिल्ली, 11 अक्टूबरमासः (हि.स.)।अखिलभारतीयसारस्वतपरिषद् आचार्यं मनोज् दीक्षितं स्वस्य केन्द्रीय-चयनसमितेः राष्ट्रियाध्यक्षरूपे नियुक्तवान्। अस्य औपचारिकस्य घोषणा शनिवासरे परिषदस्य महानिदेशकः तथा राष्ट्रियसंयोजकः डॉ. विवेकानन्दः तिवारी कृतवान्।

आचार्यः मनोजः स्वनियुक्त्याः अनन्तरं उक्तवन्तः यत् — “अयं नियुक्तिः राष्ट्रवादी-संगठनस्य अखिलभारतीयसारस्वतपरिषदस्य अधिकसशक्ततां साधयितुं महत्वपूर्णः पादः अस्ति।

डॉ. विवेकानन्दः तिवारी अवदत् — “आचार्यस्य मनोजस्य नियुक्त्या परिषदस्य मिशनम् अधिकसशक्तं भविष्यति। तस्य नेतृत्वेन राष्ट्रस्य समाजस्य च उत्थाने महत्वपूर्णं योगदानं भविष्यति।

परिषदः उद्देश्यः भारतस्य समृद्धसंस्कृति, शिक्षां सामाजिकान् मूल्यांश्च संवर्धनं करणम् अस्ति। एषा संस्था राष्ट्रस्य ऐक्यं सर्वाङ्गीणविकासं च साधयितुं कार्यं करोति। अखिलभारतीयसारस्वतपरिषद् राष्ट्रस्य प्रमुख हस्तिषु सम्बद्धा अस्ति, येषु जगद्गुरुः शङ्कराचार्यः पुरीस्वामी निश्चलानन्दः सरस्वती, पूर्वराष्ट्रपति रामनाथः कोविन्दः, केन्द्रीयमन्त्री नितिनः गडकरी च, राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीय-अधिकारी च सम्मिलिताः।

एतत् संगठनं सामाजिकैक्यं राष्ट्रस्य च समग्रविकासं साधयितुं सततं प्रयत्नशीलम् अस्ति। संस्थायाः मतम् अस्ति यत् व्यक्तेः, कुटुम्बस्य च समाजस्य च सर्वाङ्गीणविकासः एव भारतं परमवैभवस्य मार्गे नेतुं शक्यते।

----------

हिन्दुस्थान समाचार