Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 11 अक्टूबरमासः (हि.स.)।अखिलभारतीयसारस्वतपरिषद् आचार्यं मनोज् दीक्षितं स्वस्य केन्द्रीय-चयनसमितेः राष्ट्रियाध्यक्षरूपे नियुक्तवान्। अस्य औपचारिकस्य घोषणा शनिवासरे परिषदस्य महानिदेशकः तथा राष्ट्रियसंयोजकः डॉ. विवेकानन्दः तिवारी कृतवान्।
आचार्यः मनोजः स्वनियुक्त्याः अनन्तरं उक्तवन्तः यत् — “अयं नियुक्तिः राष्ट्रवादी-संगठनस्य अखिलभारतीयसारस्वतपरिषदस्य अधिकसशक्ततां साधयितुं महत्वपूर्णः पादः अस्ति।
डॉ. विवेकानन्दः तिवारी अवदत् — “आचार्यस्य मनोजस्य नियुक्त्या परिषदस्य मिशनम् अधिकसशक्तं भविष्यति। तस्य नेतृत्वेन राष्ट्रस्य समाजस्य च उत्थाने महत्वपूर्णं योगदानं भविष्यति।
परिषदः उद्देश्यः भारतस्य समृद्धसंस्कृति, शिक्षां सामाजिकान् मूल्यांश्च संवर्धनं करणम् अस्ति। एषा संस्था राष्ट्रस्य ऐक्यं सर्वाङ्गीणविकासं च साधयितुं कार्यं करोति। अखिलभारतीयसारस्वतपरिषद् राष्ट्रस्य प्रमुख हस्तिषु सम्बद्धा अस्ति, येषु जगद्गुरुः शङ्कराचार्यः पुरीस्वामी निश्चलानन्दः सरस्वती, पूर्वराष्ट्रपति रामनाथः कोविन्दः, केन्द्रीयमन्त्री नितिनः गडकरी च, राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीय-अधिकारी च सम्मिलिताः।
एतत् संगठनं सामाजिकैक्यं राष्ट्रस्य च समग्रविकासं साधयितुं सततं प्रयत्नशीलम् अस्ति। संस्थायाः मतम् अस्ति यत् व्यक्तेः, कुटुम्बस्य च समाजस्य च सर्वाङ्गीणविकासः एव भारतं परमवैभवस्य मार्गे नेतुं शक्यते।
----------
हिन्दुस्थान समाचार