दीपोत्सवे विकासस्य प्रभा द्योतते, योगिसर्वकारस्य योजनाभिः अयोध्या प्रकाशमाना भविष्यति
- राम-पैड़ीमध्ये दर्शकदीर्घा आकर्षणरूपेण निर्मिता, सहस्रद्वयं श्रद्धालवः एकस्मिन् समये उपवेष्टुं शक्नुवन्ति। अयोध्या, 11 अक्टूबरमासः (हि.स.)। रामनगरी अयोध्या केवल श्रद्धास्थानस्य न केवल भूत्वा, किन्तु अधुना विकासविरासत्संघस्य च केन्द्रं जातम्। अत्
दीपोत्सव


- राम-पैड़ीमध्ये दर्शकदीर्घा आकर्षणरूपेण निर्मिता, सहस्रद्वयं श्रद्धालवः एकस्मिन् समये उपवेष्टुं शक्नुवन्ति।

अयोध्या, 11 अक्टूबरमासः (हि.स.)। रामनगरी अयोध्या केवल श्रद्धास्थानस्य न केवल भूत्वा, किन्तु अधुना विकासविरासत्संघस्य च केन्द्रं जातम्। अत्र नवमस्मिन् दीपोत्सवे योगी-सरकारस्य विकासदृष्टिः दीपानामिव दीप्तितव्यम्। मुख्यमंत्री योगी आदित्यनाथेन अयोध्यां वैश्विकतीर्थपर्यटनकेंद्ररूपेण विकसयितुं बहव्यः भव्याः योजनाः मूर्तरूपेण प्रतिपादिताः। तेषु रामकिपैड़ीनां भव्यसौंदर्यीकरणम्, सरयू-घाटानां पुनरुद्धारः च पर्यटनसुविधानां विस्तारः च सम्मिलितः। एतेषां योजनानां प्रभावे न केवल अयोध्यायाः प्राचीनता जीवितं तिष्ठति, अपि तु श्रद्धालुजनाः आधुनिकसुविधाभिः संयुक्ताः सन्ति।

रामकिपैड़्या उपविश्यन्ते श्रद्धा-सौंदर्यसंपुटःविश्वप्रसिद्धे दीपोत्सवे दर्शकानां कृते रामकिपैड़्या उपविश्यन्ते अधिकसुखकरं च आकर्षकं भविष्यति। योगीसर्वकारः वित्तीयवर्षे 2023-24 मध्ये 2324.55 लक्षरूप्यकाणि व्ययित्वा अत्र 350 मीटरदीर्घा सीढीयुक्तदर्शकदीर्घा निर्मिता यत्र 18,000–20,000 जनाः एकस्मिन समये उपविशितुं शक्नुवन्ति। अत्र निर्मिते सेल्फी-केन्द्रे भगवतः श्रीरामस्य, मातरः सीतायाः लक्ष्मणस्य च पत्थरमूर्तयः श्रद्धालूनां आकर्षणकेंद्रं जातम्। आधुनिकप्रकाशविन्यासः, बाउंड्रीवाल्, अन्यपर्यटनसुविधाः च विश्वस्तरीयरूपं प्रदत्तवन्तः।

रामकिपैड़ीनां भव्यीकरणम्, अष्ट एम्फीथिएटराणि च पत्थरछत्रिकाः आकर्षकं भविष्यन्तिवित्तीयवर्षे 2024-25 मध्ये स्वीकृतं 2367.61 लक्षरूप्यकाणि व्ययित्वा रामकिपैड़्या भव्यतरं दृश्यं प्राप्स्यति। अत्र अष्ट लघु एम्फीथिएटराणि निर्मीयन्ते, यैः दर्शकाणां उपविश्यन्ते। सप्त मीटर उन्नतानि स्तम्भानि, अष्ट भव्यदीपकानि, षट् पत्थरछत्रिकाः च घाटस्य शोभां वर्धयिष्यन्ति। प्रकाशविन्यासेन सौंदर्यीकरणेन च अयं स्थानं आधुनिकपरंपरासंघटनरूपेण आविश्वतः आगत्य श्रद्धालूभ्यः अविस्मरणीयं अनुभवप्रदानं करिष्यति।

सरयू-घाटानां नवनिर्माणं भक्तिभावपर्यटनकेंद्रं च भविष्यतिअयोध्यायाः जीवनरेखा इति कथ्यते सरयू-नद्याः तटः नूतनरूपेण प्रदत्तः। लगभग 2.5 किलोमीटरदीर्घायाम् घाटानां जीर्णोद्धारः सौंदर्यीकरणश्च 2346.11 लक्षरूप्यकाणि व्ययितानि। परियोजनायाम् 32 पत्थरछत्रिकाः, 11 विशालस्तम्भाः, 4 पूजास्थलानि, 2 गौपूजास्थलानि, 15 दिशासूचकानि, 60 इंटरप्रिटेशनवाल्, 1 वीआईपी-पवेलियनञ्च निर्मीयन्ते। आधुनिकप्रकाशः स्वच्छघाटव्यवस्था च आध्यात्मिकपर्यटनस्य नूतनं केन्द्रं दास्यति। सरयू-आरतीदृश्यं मनोहरं भव्यं च भविष्यति।

यूपीपीसीएल परियोजनाप्रबंधकः मनोजशर्मा उक्तवन्तः – योगी-सर्वकारस्य नेतृत्वे अयोध्यायां क्रियन्ते विकासकार्याणि केवलं निर्माणरूपेण न, किन्तु सांस्कृतिकपुनर्जागरणस्य प्रतीकत्वं वहन्ति। रामकिपैड़्या सरयू-घाटस्य सौंदर्यीकरणेन धार्मिकपर्यावरणं समृद्धं जातम्, पर्यटनं च नूतनदिशां प्राप्तम्। सर्वाणि परियोजनानि समयपूर्वं उच्चगुणवत्तया संपादयितुं प्रयासः।

अयोध्या विश्वाध्यात्मिकराजधानी जातः – जिलाधिकारी निखिल टीकारामजिलाधिकारी निखिलटीकाराम उवाच – सर्वाणि निर्माणकार्याणि यूपीपीसीएल माध्यमेन क्रियन्ते। एताभिः परियोजनाभिः अयोध्यायै वैश्विकस्तरे नूतन उच्चताः प्रदत्ताः। रामकिपैड़्या सरयूघाटस्य सौंदर्यीकरणेन केवलं सांस्कृतिकन्यासः रक्षितः न, अपि तु श्रद्धालूनां सुरक्षितसुखदं वातावरणं च प्रदत्तम्। एते विकासकार्याणि न केवलं अयोध्यायाः वैश्विकप्रतिष्ठां वर्धयन्ति, अपि तु स्थानीयअर्थव्यवस्था पर्यटनं च नूतनगति प्रदत्तानि।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता