Enter your Email Address to subscribe to our newsletters
सिलीगुड़ी,11 अक्टूबरमासः (हि.स)।जलपाईगुड़ी-जिलायाः नागराकाटा-स्थानकालेभ्यः आक्रमणानन्तरम् मालदा-उत्तर-प्रदेशे भाजपा-सांसदः खगेन् मुर्मू संरक्षणं वृद्धिं लब्धवान्। अद्यतने समये सांसदाय ‘वाई-श्रेणी’ सुरक्षा प्रदत्तव्या। अस्य सम्बन्धे शुक्रवासरे CISF संस्थायाः निर्देशनं प्राप्तम्। अनन्तरं शनिवासरे चतुरः अधिकः जवानाः अस्पतालम् आगताः।
अद्यतने समये खगेनः यत्र गमिष्यति तत्र सह षट् अर्धसैनिकबलसैनिकाः उपस्थिताः स्युः। पूर्वमेव सांसदस्य सुरक्षा केवलं द्वयोः CISF-जवानयोः कर्तव्यमासीत्।
उल्लेखनीयम् यत्, सोमवासरे जलप्लावनेन पीडितानां नागराकाटा-ग्रामाणां भ्रमणकाले मालदा-उत्तर-प्रदेशे सांसदः खगेन् मुर्मू तथा सिलीगुड़ी-विधायकः शंकर घोषः आक्रमणस्य विषयाः अभवन्। खगेनस्य मुखे चोटाः प्राप्ताः। अनन्तरं तं उपचारार्थं सिलीगुड़ी-माटीगाड़ा-स्थानकाले एके निजी-अस्पतालं प्रेषितम्। तत्र तस्य उपचारः प्रवर्तते। मेडिकल्-रिपोर्टे उक्तम् यत् सांसदस्य वामनेत्रस्य अधोभागे अस्थि भग्ना अभवत्। तस्य षष्ठ-सप्ताहपर्यन्तं विश्रान्तेः सल्लापः प्रदत्तः।
एतेनैव समये सांसदस्य ऊपर आक्रमणानन्तरं लोकसभा-स्पीकरः ओम् बिरला राज्यस्य पुलिस्-महानिदेशकः मुख्यसचिवश्च प्रतिवेदनम् आहूतवान्। तृणमूल्-पक्षे उक्तं यत् ग्रामवासिनः क्रोधेण आगत्य तेन कलहंं कृतवन्तः। किन्तु अनन्तरं पुलिस-पक्षे आक्रमणसंबन्धे अद्यापि पञ्चजनानां निग्रहणं कृतम्। एतेनैव समये सांसदस्य सुरक्षा वृद्धिं प्राप्तवती।
हिन्दुस्थान समाचार