भारतीयजनतापक्षः रविवासरे श्रीनगरसभायां जम्मूकश्मीरप्रदेशात् राज्यसभा-प्रत्याशिनं घोषयितुं शक्नोति
श्रीनगरम्, 11 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षः (भा.ज.पा.) जम्मू-कश्मीरात् राज्यसभायाः त्रिषु आसनेषु स्वीयान् प्रत्याशीन् निश्चेतुंतुं शनिवासरे श्रीनगरनगरे उच्चस्तरीयम् अधिवेशनं आयोजयिष्यति। अस्मिन् विचारमण्डले केन्द्रशासितप्रदेशस्य च नूतनदिल्ली
भारतीयजनतापक्षः रविवासरे श्रीनगरसभायां जम्मूकश्मीरप्रदेशात् राज्यसभा-प्रत्याशिनं घोषयितुं शक्नोति


श्रीनगरम्, 11 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षः (भा.ज.पा.) जम्मू-कश्मीरात् राज्यसभायाः त्रिषु आसनेषु स्वीयान् प्रत्याशीन् निश्चेतुंतुं शनिवासरे श्रीनगरनगरे उच्चस्तरीयम् अधिवेशनं आयोजयिष्यति। अस्मिन् विचारमण्डले केन्द्रशासितप्रदेशस्य च नूतनदिल्लीस्थस्य च वरिष्ठनेता: सहभागी भविष्यन्ति, यथानन्तरं पत्रकारसम्मेलनं भविष्यति, यस्मिन् अधिकृतप्रत्याशीनां घोषणा अपि कर्तुं शक्यते।

पक्षान्तर्गतस्रोतांसि अवदन् यत् अस्याः सभायाः अध्यक्षता भारतीयजनतापक्षस्य शीर्षाधिकारी करिष्यन्ति। अस्मिन् अधिवेशने प्रत्याशीनां चयनं, आन्तरिकसमन्वयः, निर्वाचननीतिः इत्येषु विषयेषु विशेषः ध्यानं भविष्यति। वर्तमानकाले विचाराधीननामानि सन्ति — जम्मू-कश्मीरभा.ज.पा. पूर्वाध्यक्षः रविन्द्र-रैना, पूर्व-उपमुख्यमंत्री डॉ. निर्मलसिंह, वर्तमानाध्यक्षः सत्‌शर्मा, च पूर्वमन्त्री चौधरी-शामलालः इति।

अन्तिमनिर्णयः अनुभवे, प्रादेशिकप्रतिनिधित्वे, च जम्मू-कश्मीरप्रदेशे पक्षस्य दीर्घकालीनसंगठनात्मकलक्ष्येषु सम्यक्‌सन्तुलनं प्रदर्शयिष्यति। पक्षस्य वरिष्ठसदस्यः उक्तवान् यत् नेतृत्वं तादृशान् प्रत्याशीन् प्रेषयितुम् इच्छति ये उच्चसदने केन्द्रशासितप्रदेशस्य प्रभावशालीप्रतिनिधित्वं कर्तुं शक्नुयुः तथा च क्षेत्रे पक्षस्य राजनैतिकस्थितिम् दृढीकर्तुं समर्थाः स्युः।

भा.ज.पा. पदाधिकाऱिणः सूचितवन्तः यत् पक्षस्य केन्द्रीयनेतृत्वेन अस्मिन् विषये विस्तृतः विचारविमर्शः पूर्वमेव कृतः अस्ति। अतः श्वः श्रीनगरसभायाः आयोजनम् अधिकृतघोषणायाः पूर्वसोपानरूपेण कार्यं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता