मायावत्याः अभ्यर्थना, हरियाणा आईपीएस आत्महत्या प्रकरणस्य भवेत् निष्पक्षपरिशीलनम्
लखनऊ, 11 अक्टूबरमासः (हि.स.)।बहुजनसमाजपक्षस्य (बसपा) राष्ट्रियाध्यक्षा मायावती महोदया हरियाणाराज्ये घटिते आईपीएस अधिकारिणः वाई. पूरनकुमारस्य आत्महत्यानिर्णये तीक्ष्णां प्रतिक्रियां प्रकटवती। सा अवदत् यद्“एषा घटना एका सभ्यसर्वकारस्य कृते लज्जास्पदा
मायावती ने अशोक सिद्धार्थ को बनाया केंद्रीय कोऑर्डिनेटर


लखनऊ, 11 अक्टूबरमासः (हि.स.)।बहुजनसमाजपक्षस्य (बसपा) राष्ट्रियाध्यक्षा मायावती महोदया हरियाणाराज्ये घटिते आईपीएस अधिकारिणः वाई. पूरनकुमारस्य आत्महत्यानिर्णये तीक्ष्णां प्रतिक्रियां प्रकटवती। सा अवदत् यद्“एषा घटना एका सभ्यसर्वकारस्य कृते लज्जास्पदा अस्ति। एतत् स्पष्टं दर्शयति यत्, सहस्रशः दावानां पश्चात् अपि जातिवादस्य विषदंशः विशेषतः शासनप्रशासनयोः कियत् प्रबलः अस्ति, तथा च सर्वकाराः तं निवारयितुम् असफलाः भवन्ति।”सा अस्य घटनायाः निष्पक्षं परीक्षणं करणीयमिति आह।मायावत्याः शनिवासरे ‘एक्स्’ इत्यस्मिन् दीर्घं लेखं प्रकाशितवती —“हरियाणाराज्ये आईजी पदस्थः वरिष्ठः पुलिसाधिकृतः वाई. पूरनकुमारः, यस्य पत्नी अपि वरिष्ठा आईएएस अधिकारिणी अस्ति, जातिवादी-शोषणेन प्रताड़नया च प्रेरितः आत्महत्यां कृतवान् इति घटना सम्पूर्णदेशं कम्पितवती। विशेषतः दलितबहुजनसमाजस्य जनाः अत्यन्तं उद्वेलिताः सन्ति।”सा पुनरुक्तवती —“एषा अत्यन्तदुःखदं तथा अतीवगंभीरं च प्रकरणं विशेषतः सभ्यसर्वकारस्य कृते लज्जास्पदं भवति। एषा घटना दर्शयति यत् यद्यपि सहस्रशः घोषणाः कृताः, तथापि जातिवादः अद्यापि शासनप्रशासनयोः गाढमूलितः अस्ति। एतादृशः दोषः सरकारस्य नीतौ च नीयते। अतः अस्य दुःखदस्य प्रसङ्गस्य समयबद्धं स्वतन्त्रं निष्पक्षं च अनुसन्धानं करणीयम्, दोषिनश्च कठोरदण्डेन शिक्षितव्याः, यथा सभ्यसमाजं लज्जितं करणीयं न भवेत्।”मायावत्याः उक्तवान् —“हरियाणासर्वकारं एतां घटनां संवेदनशीलतया गम्भीरतया च ग्राह्यां करोतु। तस्या आवरणाय प्रयत्नो न क्रियेत्। केवलं नाममात्रं अनुसन्धानं अपि न भवेत्, यथा आरोपाः इदानीं प्रवृत्ताः। यदि सर्वोच्चन्यायालयः केन्द्रसरकारं च एतस्य विषयस्य यथोचितं संज्ञानं गृह्णीयातां तर्हि उत्तमम्।एतादृशाः घटनाः विशेषतः तेषां जनानां चेतनां जागरयन्ति ये अनुसूचितजाति, अनुसूचितजनजाति, अन्यपृष्ठवर्गाणाम् आरक्षणं आर्थिकस्थित्या सम्बध्नन्ति अथवा ‘क्रीमी लेयर्’ इति वदन्ति। कारणं हि — धनं पदं वा लब्ध्वापि जातिवादः तेषां न त्यजति। सर्वस्तरे जातिवादी शोषणम् अत्याचारः उत्पीड़नं च निरन्तरं प्रवर्तते, यस्य ताजां दृष्टान्तः हरियाणायाः एषा वर्तमानघटना अस्ति।

---------------

हिन्दुस्थान समाचार