Enter your Email Address to subscribe to our newsletters
भाेपालम्, 11 अक्टूबरमासः (हि.स.)। महान् सेवाव्रती च लोकतन्त्रस्य रक्षकः सेनानी च ‘राष्ट्रऋषिः’ भारतरत्नेन सम्मानितः नानाजी-देशमुखः तथा लोकतन्त्र-रक्षकः सेनानी ‘लोकनायकः’ जयप्रकाश-नारायणस्य अद्य शनिवासरे जयन्ती अस्ति। अस्मिन् अवसरि मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः उभयोः महानयोः विभूत्योः स्मरणं कृत्वा विनम्रं नमनं कृतवान्।
मुख्यमन्त्री डॉ. यादवः सामाजिक-माध्यमे ‘एक्स्’ इत्यस्मिन् पोस्टं कृत्वा नानाजी-देशमुखं जयन्त्यां स्मरन् लिखितवान् — “‘भारतरत्नेन’ सम्मानितं ‘राष्ट्रऋषिं’ श्रद्धेयं नानाजी-देशमुखं जयन्त्यां कोटिशः नमामि। ग्रामोत्थानात् राष्ट्रोत्थानस्य यं दृष्टिकोणं ते प्रदत्तवन्तः, सः अतीव अनुकरणीयः अस्ति। तेषाम् आदर्शैः प्रेरिताः वयम् ‘आत्मनिर्भरविकसितमध्यप्रदेशस्य’ निर्माणदिशायाम् अविरामं गच्छामः।”
अन्येन सन्देशेन मुख्यमन्त्री डॉ. यादवः जयप्रकाश-नारायणं जयन्त्यां श्रद्धासुमनैः अर्चयन् उक्तवान् — “‘भारतरत्नेन’ सम्मानितं ‘लोकनायकं’ जयप्रकाश-नारायणं जयन्त्यां कोटि-कोटि नमामि। सत्यस्य, न्यायस्य, जनशक्तेश्च अमरयोद्धा जयप्रकाशः भारतीयलोकतन्त्राय नूतनां चेतनां जीवनं च दत्तवान्। आपात्कालस्य अवधौ तस्य अदम्यं साहसं संघर्षश्च राष्ट्रसेवायै सर्वदा प्रेरणापुञ्जः भविष्यति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता