मुख्यमन्त्री डॉ. यादवेन ‘भारतरत्न-राष्ट्रऋषिः’ नानाजी-देशमुखं तथा ‘लोकनायकः’ जयप्रकाशनारायणं च जयंत्यां नमस्कृतम्
भाेपालम्, 11 अक्टूबरमासः (हि.स.)। महान् सेवाव्रती च लोकतन्त्रस्य रक्षकः सेनानी च ‘राष्ट्रऋषिः’ भारतरत्नेन सम्मानितः नानाजी-देशमुखः तथा लोकतन्त्र-रक्षकः सेनानी ‘लोकनायकः’ जयप्रकाश-नारायणस्य अद्य शनिवासरे जयन्ती अस्ति। अस्मिन् अवसरि मध्यप्रदेशस्य मुख
मुख्यमंत्री डॉ. यादव ने  नानाजी देशमुख  को जयंती पर किया नमन


मुख्यमंत्री डॉ. यादव ने जयप्रकाश नारायण को जयंती पर किया नमन


भाेपालम्, 11 अक्टूबरमासः (हि.स.)। महान् सेवाव्रती च लोकतन्त्रस्य रक्षकः सेनानी च ‘राष्ट्रऋषिः’ भारतरत्नेन सम्मानितः नानाजी-देशमुखः तथा लोकतन्त्र-रक्षकः सेनानी ‘लोकनायकः’ जयप्रकाश-नारायणस्य अद्य शनिवासरे जयन्ती अस्ति। अस्मिन् अवसरि मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः उभयोः महानयोः विभूत्योः स्मरणं कृत्वा विनम्रं नमनं कृतवान्।

मुख्यमन्त्री डॉ. यादवः सामाजिक-माध्यमे ‘एक्स्’ इत्यस्मिन् पोस्टं कृत्वा नानाजी-देशमुखं जयन्त्यां स्मरन् लिखितवान् — “‘भारतरत्नेन’ सम्मानितं ‘राष्ट्रऋषिं’ श्रद्धेयं नानाजी-देशमुखं जयन्त्यां कोटिशः नमामि। ग्रामोत्थानात् राष्ट्रोत्थानस्य यं दृष्टिकोणं ते प्रदत्तवन्तः, सः अतीव अनुकरणीयः अस्ति। तेषाम् आदर्शैः प्रेरिताः वयम् ‘आत्मनिर्भरविकसितमध्यप्रदेशस्य’ निर्माणदिशायाम् अविरामं गच्छामः।”

अन्येन सन्देशेन मुख्यमन्त्री डॉ. यादवः जयप्रकाश-नारायणं जयन्त्यां श्रद्धासुमनैः अर्चयन् उक्तवान् — “‘भारतरत्नेन’ सम्मानितं ‘लोकनायकं’ जयप्रकाश-नारायणं जयन्त्यां कोटि-कोटि नमामि। सत्यस्य, न्यायस्य, जनशक्तेश्च अमरयोद्धा जयप्रकाशः भारतीयलोकतन्त्राय नूतनां चेतनां जीवनं च दत्तवान्। आपात्कालस्य अवधौ तस्य अदम्यं साहसं संघर्षश्च राष्ट्रसेवायै सर्वदा प्रेरणापुञ्जः भविष्यति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता