समाजवादीदलस्य विधान परिषदः प्रत्याशिनाम् अपेक्षया कांग्रेसदलम् अवातारयत् स्नातकानां शिक्षकाणां च निर्वाचने स्वीयान् प्रत्याशिनः
वाराणसी, 11 अक्टूबरमासः (हि. स.)।उत्तरप्रदेशविधानपरिषदस्य स्नातक-शिक्षक-प्रत्याशिनां नामानि शनिवासरे कांग्रेस्-पक्षेण घोषितानि। पूर्वमेव मन्यते यत् समाजवादी-दल-प्रत्याशिभ्यः कांग्रेस् समर्थनं प्रदास्यति। कांग्रेस्-पक्षेन समाजवादी-दल-प्रत्याशीषु प्
कांग्रेस सांकेतिक फोटो


वाराणसी, 11 अक्टूबरमासः (हि. स.)।उत्तरप्रदेशविधानपरिषदस्य स्नातक-शिक्षक-प्रत्याशिनां नामानि शनिवासरे कांग्रेस्-पक्षेण घोषितानि। पूर्वमेव मन्यते यत् समाजवादी-दल-प्रत्याशिभ्यः कांग्रेस् समर्थनं प्रदास्यति।

कांग्रेस्-पक्षेन समाजवादी-दल-प्रत्याशीषु प्रतिस्पर्धायां वाराणसी-मिर्जापुर-खंडे विधानपरिषद्-स्नातक-निर्वाचनाय अरविन्दः पटेलः प्रत्याशी रूपेण नामितः। तस्मै वाराणसी-मिर्जापुर-खंडे विधानपरिषद्-शिक्षक-निर्वाचनाय संजयः प्रियदर्शी इत्यस्य नाम्नः घोषणा कृतम्।

वाराणसीमध्ये शिक्षकनेतृभिः उक्तं यत्, समाजवादी-दल-निर्वाचित-शिक्षक-प्रत्याशी लालबिहारी यादवः तथा कांग्रेस्-प्रत्याशी संजयः प्रियदर्शी च मध्ये तीव्रप्रतिस्पर्धा संभाव्यते। राजनीतिकक्षेत्रे उभयनेतृभ्यः अनुभवः उचितमूल्याङ्कनम् लब्धः इति मन्यते। तथापि भाजपा-समर्थित-प्रत्याशीः प्रतिविधाननिर्वाचने सर्वदा प्रभावः धारयति, यत् सर्वे शिक्षकनेता: प्रतीक्षया पश्यन्ति।

---------------

हिन्दुस्थान समाचार