Enter your Email Address to subscribe to our newsletters
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:14pt;}.cf1{font-family:Consolas;font-size:14pt;}.cf2{font-family:Consolas;font-size:14pt;}.cf3{font-weight:bold;font-family:Consolas;font-size:14pt;} अफगान मंत्री की प्रेस कॉन्फ्रेंस में भारत सरकार की कोई भूमिका नहीं कसरकार बोली- अफगान मंत्री की प्रेस कॉन्फ्रेंस में भारत सरकार की कोई भूमिका नहींअफगान मंत्रिणः पत्राकारसंवादे भारतसर्वकारस्य काचित् सम्पृक्तिर्न -विदेशमंत्रालयः
नवदिल्ली, 11 अक्टूबरमासः (हि.स.)।अफगानस्थानस्य तालिबान्-सर्वकारस्य विदेशमन्त्री आमिरखानमुत्ताकी इत्यस्य अत्र आयोजितायां पत्रकारसम्मेलने महिलासंवादिकानां प्रवेशनिषेधं दृष्ट्वा, कांग्रेसपक्षनेतारः तद् घटनां प्रति आक्रोशं प्रकट्य, महिलाः राष्ट्रस्य गौरवः इति वदन्तः, केन्द्रसरकारं प्रति उत्तरं याचितवन्तः।
कांग्रेसमहासचिवा प्रियङ्का गान्धी वाड्रा इत्यनेन उक्तं यत् एषा घटना न केवलं अनादररूपा, अपि तु महिलास्वाभिमानस्य अपमानः। तेन केन्द्रसरकारात् स्पष्टीकरणं याचितम्।
लोकसभायां विपक्षनेता राहुलगान्धी अपि एतां क्रियाम् भेदभावपूर्णाम् इति निर्दिश्य, केन्द्रसरकारस्य मौनं प्रति प्रश्नं उठितवान्।
प्रियङ्कागान्ध्या एक्स्-पोस्ट् (पूर्वं ट्विटर्) इत्यस्मिन् लेखितम् —
“केन्द्रसर्वकारं स्पष्टं वक्तुं युक्तं यत् अफगानिस्तानस्य प्रतिनिधेः भारतयात्राकाले आयोजितात् पत्रकारसम्मेलनात् महिलासंवादिकाः कुतः अपसारिताः?
यदि सरकारस्य स्त्रीणाम्अधिकारेषु निष्ठा केवलं चुनावकालीनदर्शनं नास्ति, तर्हि देशस्य अत्यन्तसामर्थ्यशालिनीनां महिलानां अपमानः कथं सह्यः जातः? महिलाः एव भारतस्य मेरुदण्डः, समाजस्य च गौरवम्।”
राहुलगान्धी तस्याः उक्तिं पुनर्लिख्य (repost) लिखितवान् —
“यदा महिलासंवादिकाः सार्वजनिकमञ्चेभ्यः निष्कास्यन्ते, तदा सरकारं भारतस्य सर्वाभ्यः महिलाभ्यः एतद् संदेशं प्रेषयति — यत् सा तेषां अधिकाररक्षणे दुर्बला अस्ति।
महिलानां सर्वेषु क्षेत्रेषु समानभागितायाः अधिकारः अस्ति। एतादृशे भेदभावे सरकारस्य मौनं नारीशक्तेः विषये तस्याः घोषणानां शून्यत्वं प्रकाशयति।”
एतस्मिन् प्रकरणे विदेशमन्त्रालयेन स्पष्टीकरणं दत्तम् यत् अफगानमन्त्रिणः पत्रकारसम्मेलने भारतसरकारस्य कोऽपि सहभागः नासीत्। एषः कार्यक्रमः पूर्णतया अफगानपक्षेण आयोजितः आसीत्।”
स्मरणीयम् यत् विदेशमन्त्री आमिरखानमुत्ताकी अष्टदिनपर्यन्तं (९–१६ अक्टूबर) भारतयात्रां करोति। दशम्यां तिथौ सः भारतस्य विदेशमन्त्री एस्. जयशंकरसहितं बैठकां कृतवान्, यस्मिन् उभयपक्षौ व्यापारम्, मानवीयसहायतां, क्षेत्रीयसुरक्षां च सम्बन्ध्य महत्वपूर्णानि विषयानि विचारितवन्तौ।
तस्मिन्नेव सप्ताहे शुक्रवासरे मुत्ताकीस्य पत्रकारसम्मेलने महिलासंवादिकानां प्रवेशः निषिद्धः आसीत्।
-------------
हिन्दुस्थान समाचार