केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानो 'भारत रत्नाय' नानाजी देशमुखाय तदीय जयंत्यां कृतवान् नमनम्
भुवनेश्वरम्, 11 अक्टूबरमासः (हि.स.)।केन्द्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन ‘भारतरत्न’ श्रद्धेय नानाजीदेशमुखस्य जयन्त्यां तस्मै नमनं कृतम्। धर्मेन्द्रप्रधानेन सामाजिक–माध्यमेषु लिखितम् — प्रखरः राष्ट्रवादी–चिन्तकः, भारतीय–जनसंघस्य संस्थापक–सद
केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानो 'भारत रत्नाय' नानाजी देशमुखाय तदीय जयंत्यां कृतवान् नमनम्


भुवनेश्वरम्, 11 अक्टूबरमासः (हि.स.)।केन्द्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन ‘भारतरत्न’ श्रद्धेय नानाजीदेशमुखस्य जयन्त्यां तस्मै नमनं कृतम्। धर्मेन्द्रप्रधानेन सामाजिक–माध्यमेषु लिखितम् —

प्रखरः राष्ट्रवादी–चिन्तकः, भारतीय–जनसंघस्य संस्थापक–सदस्यः ‘भारतरत्न’ श्रद्धेयः नानाजी–देशमुखः इत्यस्य जयन्त्यां तस्मै कृतज्ञतापूर्वकं नमनं करोमि।

‘राष्ट्रऋषिः’ नानाजी–महाभागः स्वजीवनं राष्ट्रस्य समाजस्य च कल्याणाय समर्पितवान्। ग्रामोदय–शिक्षा–स्वावलम्बन–माध्यमेन तेन ग्राम्यभारते विकासस्य या परिवर्तनकारी धारा प्रवर्तिता, सा आत्मनिर्भरतायाः भावनां बलीकृतवती।

नानाजेः जीवनं तपः, त्यागः, समर्पणं च इति एकं गाथारूपं उदाहरणम् अस्ति, यत् आगामिनः पीढीः सदा राष्ट्रहितकर्मणि प्रेरयिष्यति।

---------------

हिन्दुस्थान समाचार