ठाणेनगरस्थे मनोरोगाश्रमे रोगिणां हृदयेषु अपि दीपावलिः दीपिता, आशानां च दीपाः प्रज्वलिताः
मुंबईनगरम्,11 अक्टूबरमासः ( हि.स.) । दीपावलिः प्रकाशस्य, आनन्दस्य, उत्साहस्य च पर्व मन्यते। किन्तु ठाणेनगरस्य क्षेत्रीयमनोरोगाश्रमे प्रतिवर्षं प्रज्वलमानाः दीपाः केवलं मृद्मयान् न भवन्ति—ते तेषां जीवनानाम् अभिव्यक्तिः भवन्ति, यानि मनसा पुनः प्रकाशि
Diwali mind of mental patients,lamps hope


Diwali mind of mental patients lamps hope


मुंबईनगरम्,11 अक्टूबरमासः ( हि.स.) । दीपावलिः प्रकाशस्य, आनन्दस्य, उत्साहस्य च पर्व मन्यते। किन्तु ठाणेनगरस्य क्षेत्रीयमनोरोगाश्रमे प्रतिवर्षं प्रज्वलमानाः दीपाः केवलं मृद्मयान् न भवन्ति—ते तेषां जीवनानाम् अभिव्यक्तिः भवन्ति, यानि मनसा पुनः प्रकाशितानि सन्ति। अत्र रोगिभिः निर्मिताः आकाशदीपाः, लालटिकाः, तोरणानि, सुगन्धितमोमदीपाः च केवलं वस्तूनि न, अपि तु पुनर्वासस्य, आत्मनिर्भरत्वस्य, आत्मविश्वासस्य च प्रतीकाः दीपाः सन्ति।

मानसिकरोगपीडितानां जीवनं यथाकथञ्चिद् अन्धकारमयं भवति—एतस्य अनुभूतिः तेषां स्नेहिभ्य एव भवति। किन्तु यदा एतेषां हस्तयोः कलेन, सृजनशीलतया, सौन्दर्येन च युक्ताः कलाकृतयः प्रादुर्भवन्ति, तदा सा दीपावली न केवलं तेषां जीवनस्य, अपि तु समाजस्य संवेदनायाः अपि दीपावली भवति। ठाणेक्षेत्रीयमनोरोगाश्रमे प्रतिवर्षवत् अस्मिन् वर्षेऽपि दीपावल्याः अवसरात् व्यावसायिकचिकित्साविभागे आकर्षकानि उत्पादितानि सन्ति। अस्य चिकित्सायाः मुख्यः उद्देश्यः अस्ति—रोगिणां सुप्तशक्तीनां जागरणं तान् च मुख्यप्रवाहे सम्मिलितान् कर्तुम्।

अक्टोबरमासः ‘विश्वमानसिकस्वास्थ्यमासः’ इति रूपेण मन्यते। अस्मिन् सन्दर्भे, स्त्रीपुरुषव्यावसायिकचिकित्साविभागयोः चिकित्सानिर्देशकस्य डॉ. नेताजी मुलिक-नामकस्य मार्गदर्शनात् रोगिभिः सहस्रमेकं लालटिकानां, पञ्चशतानि यूटेन-पट्टिकानाम्, सुगन्धितमोमदीपानाम्, तोरणानां, रंगोलीनाम् च निर्माणं कृतम्। पुरुषविभागे रोगिभिः १५० आकाशदीपाः, सहस्रमेकं मोमलालितदीपाः, २०० गेरूपट्टिकाः, ध्वजाश्च निर्मिताः। एषां वस्तूनां विविधवर्णचमत्कारः तेषां अन्तःस्थितप्रकाशस्य, हर्षस्य, आत्मविश्वासस्य च प्रतिबिम्बं ददाति।

दीपावलिकाले एते सर्वे उत्पादाः प्रदर्शने स्थाप्यन्ते, नागरिकाश्च तान् हर्षेण क्रयन्ति। एतस्मात् रोगिभ्यः आर्थिकबलस्य अनुभूतिः जायते, तेषां च चेतसि “अहं किञ्चित् कर्तुं शक्नोमि” इति भावना उदेति। अस्मिन् वर्षेऽपि आश्रमः रोगिभिः निर्मितैः आकाशदीपैः, ध्वजैः, तोरणैश्च सज्जितः भविष्यति। अस्मिन् प्रयत्नसञ्चले व्यावसायिकचिकित्साविशारदाः—डॉ. हेमाङ्गिनी देशपाण्डे, डॉ. सुधीर पुरी, डॉ. जानवी केरजरकर, डॉ. अश्लेषा कोली—इत्यादयः अधिकारीकर्मचारिणश्च अथकपरिश्रमं कृतवन्तः।

ठाणे-क्षेत्रीय-मनोरोगाश्रमस्य चिकित्सानिर्देशकः डॉ. नेताजी मालिक उक्तवान् यत् अस्मिन् चिकित्सालये चिकित्सकाः केवलं औषधानि न ददाति, अपि तु मनसः पुनर्वासं कुर्वन्ति। व्यावसायिकचिकित्साविभागे रोगिभ्यः विविधाः चिकित्सीयक्रियाः प्रदत्ताः भवन्ति, याः तेषां एकाग्रतां, समन्वयशक्तिं, बोधकौशलं च वर्धयन्ति, तान् च पुनः समाजे सम्यक् एकीकृतान् कर्तुं सहायन्ते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता